पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/१८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
तृतीय: पाद:]
६११
बालमनोरमा ।

धीवरः कैवर्तः । पीवरः स्थूलः । मीवरो हिंसकः । चिनोतेर्दीर्घश्च । चीवरं भिक्षुकप्रावरणम् । तीवरो जातिविशेष नीवरः परिव्राट् । गाहतेद्देस्वत्वम् गह्वरम् । कटे वर्षादौ, कट्टरं व्यञ्जनम् । यमेर्दकारः लक्षणं लक्ष्मणं नाम्नि चिहे च 'लक्षणा हसयोषाया सारसस्य च लक्ष्मणा

२८३ । फेनमीनौ । एतैौ निपात्येते । स्फायतेः फेन

२८४ । कृषेर्वणे । कृष्ण

२८५ । बन्धब्राधबुधां

२८६ ॥ धापृवस्यज्यतिभ्यो नः । “धाना भृष्टयवे स्त्रियः' । पर्ण पत्रम् पणेः किंशुकः । “वस्रो मूल्ये वेतने च अत्रः आदित्य श्राणः पडु इनः सूर्ये नृपे पत्यौ ' सिन


एभ्यः प्रत्यये “लोपो व्यो' इति वलेोपमाहु पीवरः कच्छपे स्थूले ' इति मेदिनी । ‘तीवरो नाम्बुधौ व्याधे’ इति च स्यान्नीवरो वणिजके वास्तवेऽपि च दृश्यते' इति मेदिनीविश्व प्रकाशौ । 'कट्टर कुत्सिते वाच्यलिङ्ग तक्रे नपुसकम्’ इति मेदिनी । बाहुलकादुपपूर्वाज्जुहोते उपह्वरे समीपे स्यादेकान्तेऽपि नपुसकम्' इति मेदिनी । उपह्वरो रथ इति केचित् । “तदुप्रयक्षतम्' इति मन्त्रे तु उपह्वरे उपगन्तव्ये समीपे देशे ह्र काटल्य गतिविशेषवाचिना धातुना गतिमात्रमिह लक्ष्यते ततोऽधिकरणे घ कृदुत्तरपदप्रकृत स्वरत्वमिति भाष्ये व्याख्यातम् । इणिसञ् * इन. पल्यों नृपाकेयो जनोऽर्हति च बुद्धे च पुसि स्यात् त्रिषु जित्वरे' इति मेदिनी । “दीना मूषिकयोषाया दुर्गते कातरेऽन्यवत्' इति विश्व उष्णो ग्रीष्मे पुमान् दक्षाशीतयोरन्यलिङ्गके इति मेदिनी । फेनमीनौ ॥ “डिण्डीरो ऽब्धिकफ- फेन.' इत्यमर “मीनो राश्यन्तरे मत्स्ये' इति विश्व । कृष सत्यवतीपुत्र. केशवे वायसेऽर्जुने कृष्णा स्यात् द्रौपदीनीलीकणाद्राक्षासु योषिति वाच्यलिङ्गः स्यात् कृीबे मरिचलेोहयो.' इति मेदिनी । ब्रभ्र. सूर्य इति विश्व ऽभिनवोद्रिदि' इति विश्व पर्ण पत्रे किंशुके ना' इति मेदिनी पुस वेतने स्यान्नपुंसकम्’ इति च वन्न इत सपूव्यों महोनाम् इति मन्त्रे मनोः पुत्रेऽपि प्रसिद्धः । लक्षणमित्यादि लक्षणलक्ष्मणशब्दौ द्वावपि नाम