पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/१८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
तृतीय: पाद:]
५४१
बालमनोरमा ।

२९७ । कृत्यशूभ्यां क्रुन्नः । कृत्स्रम् । अक्ष्णमखण्डम् ।

२९८ । तिजेदीर्घश्च । तीक्ष्णम् ।

२९९ । श्लिषेरचोपधायाः । श्लक्ष्णम् ।

३०० । यजिमनिशुन्धिदसिजनिभ्यो युच् । यज्युरध्वर्युः । “मन्युर्दैन्ये क्रतौ कुधि' । शुन्ध्युरग्ःि । दस्युस्तस्करः । जन्युः शरीरी ।

३०१ । भुजेमृड्भ्यां युक्त्युको । भुज्युर्भाजनम् । मृत्युः ।

३०२ । सर्तेरयुः । सरयुर्नदी । अयूरिति पाठान्तरम् । सरयूः ।

३०३ । पानीविषिभ्य पः । पाति रक्षत्यस्मादात्मानमिति पापम् । तद्यो गात्पापः । नपः पुराहतः । बाहुलकादुणाभाव नीपो वृक्षविशेषः । वेष्प: पानीयम् ।

३०४ । च्युवः किच । च्युपो वक्त्रम् ।

३०५ । स्तुवो दीर्घश्च । स्तूपः समुछायः ।

३०६ । सुशृभ्यां निच । चात्कित् । सूपः । वाहुलकादुत्वम् । शूर्पम् ।

३०७ । कुयुभ्यां च । कुवन्ति मण्डूका अस्मिन्कूपः । युवन्ति बभ्रन्त्य

३०८ खष्पशिल्पशष्पबाष्परूपपर्पतल्पाः सप्रैते पप्रत्ययान्ता निपा त्यन्ते । खनतेर्नकारस्य षत्वम् । 'खष्पैौ क्रोधबलात्कारौ' । शीलतेर्हस्वश्च । शिल्पं कौशलम् । शसु हिंसायाम् ' । निपातनात्षत्वम् । शष्पं बालतृणं प्रतिभाक्षयश्च । बाधतेः ष । : बाष्पो नेत्रजलोष्मणोः' । बाष्पञ्च । रौतेदीर्घः । रूपं स्वभावे सौन्दर्ये' । पू। पर्प गृहं बालतृणं पडुपीठश्च । “तल प्रतिष्ठा करणे' चुरादिणिचो लुक् । “तल्पं शय्याट्टदारेषु' ।


च्युवः ॥ ‘च्युड् गतौ'। अनेकार्थत्वादिह भाषणे। च्यवन्ते भापन्तेऽनेनेति विग्रह । दशपाद्यान्तु ‘चुप.किच' इति पठ्यते । ‘चुप मन्दायाङ्गतौ'। चोपतीति चुप्पो मन्दगमनकतों। सुशू ॥ ‘सूपेो व्यञ्जनसूदयो.' इति मेदिनी । शूर्पमिति ॥ बाहुलकादुत्व रपरत्व 'हलि च' इति दीर्घ । प्रस्फोटन शूर्पमस्री' इत्यमर । दशपाद्यान्तु कुसुयुभ्यश्च । ‘सृशृभ्यामू च' इति पिठत्वा सूप शूर्पञ्च व्युत्पादितम् । द्विरूपकोशेऽप्युभयन्दर्शितम् । कुयुभ्याञ्च ॥ 'कु शब्दे, यु मिश्रणे' आभ्या प स च नित्धातोदीर्घत्वञ्च । “कूपकूपकमृन्मानगतस्तु गुणवृक्षके' इति मेदिनी । शष्पः क्रोधे बलात्कृतौ' इति विश्व. । 'शष्पे बालतृणेऽपि च । पुसि स्यात्प्रतिभाहानौ' इति मेदिनी । विश्वोक्तिमाह । बाष्प इति ॥ 'बाष्पमूष्मणि चाश्रुणि' इति कोशान्तरमभिप्रेत्याह । बाष्पञ्चेति ॥ 'रूप स्वभावे सौन्दर्ये नालके पशुशब्दयोः । ग्रन्थवृत्तौ नाटकादौ आकरश्लो कयोरपि' इति विश्वमेदिन्यौ । “तल्पमट्टे कलत्रे च शयनीये च न द्वयोः' इति मेदिनी ।