पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/१६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५९८
[उणादिषु
सिध्दान्तकौमुदीसहिता

तिोऽ थाः । तिजेजेलोप पृष्टम् । गूथं विष्ठा । यूथं समूहः । 'प्रोथमस्री तुरङ्गास्ये प्रोथः प्रस्थित उच्यते

१७० शिशीङ्हसिसिाधिशुभिभ्यो रक् । द्वात्रिशतो रक्स्यात् । वलि यलोप स्पकारम् । न्यङ्कादत्वात्कुत्वम् । तक्रम् । वत्रकम् ॥ २शत्रक [क्षप्रम् । क्षुद्र तृप्रः पुराडाश ठप्रा बलवान् । वन्द्रः पूजक उन्द्रो जलचरः । श्वित्रं कुष्ठम् वृत्रो रिपौ ध्वनौ ध्वान्ते शैले चक्रे च दानवे'। अजेव । वीरः । नीरम् । पद्रो ग्रामः । मद्रो हर्षों देशभेदश्च । “मुद्रा प्रत्ययकारिणी ' । “खिद्रो रोगो दरिद्रश्च चन्द्रः । पचाद्यचि चन्दोऽपि । “हिमांशुश्चन्द्रमाश्चन्द्र शशी चन्दो हिमद्युति ३१६८ । न रपरसृपिसृजिस्पृशिस्पृहिस्सवनादीनाम् । (८-३-११०)


जयार्थमत्रेति व्युत्पत्तेः । सम्पूर्वस्य इण क्तिन्नाद्यन्तस्य लोकेऽपि युद्धार्थत्वदर्शनाच ह्यमरेण ‘समित्याजिसमिद्युध ' । तिथ पृष्टम् । 'पृषु सेचने' 'पृष्ठन्तु चरमन्तने इत्यमर र ' इति मादनां । स्तोत्रावशषाऽपि पृष्ठम् । चित्राधकरण गु पुरीषोत्सर्गे' निपातनाद्दीर्घ यूथेऽपि । ‘यूथन्तिर्यक्समूहे स्त्री पुष्पभेदे च योषिति' इति मेदिनी । ‘यूथी पुष्पप्रभेदे स्यात्मा गश्याश्च करेणुके । यूथन्तिर्यक्समूहेऽपि वृन्दमात्रे ऽपि भाषतम् इति विश्व पुइ गतौ निपातनादुणः । 'प्रोथोऽस्त्री हयघोणाया ना कट्यामध्वगे त्रिषु' इति मेदिनी । स्फायिताञ्चि द्वादशशत इत दशपाद्यान्तु त्रयात्रशदुत्ता दम्भिवहिवसीति पठित्वा “वह प्रापणे ' 'नेड़शि' इति नेट् । वाल यलोप स्फार स्यात्पुसि विकटे करकादेश्च बुट्टदे' इति मेदिनी । तक्रमिति तञ्चू सङ्कोचे' वक्र स्याज्जटिले कूरे पुटभेदे शनैश्चरे' इति विश्व वक्र शनैश्चरे पुसि पुटभेदे नपुसकम् । शक्रः पुमान् देवराजे कुहनार्जुनभूरुहो' इति मेदिनी । क्षुद्र इत क्षुदर् सम्पषण क्षुद्र स्यादधमकूरकृपणाल्पेषु वाच्यवत् । क्षुद्रा व्यङ्गानटी सु च चाङ्गेरीवेश्ययोर्हिस्रामक्षिकामात्रयोरपि' इति मेदिनी । तृप्रः पुरो डा इत न तृप्रा उरुव्यस ' इति मन्त्रे वेदभाष्यकारै प्रकृतसूत्रे उज्ज्वलदत्तादिभि श्रेत्थ व्याख्यातम् । दशपादीवृत्तौ तु तृ तृप्रन्दु खामात सुब्धातुवृत्ता माधव. । हिमाशुरित्यादि शब्दार्णवः । दस्यति रोगान् क्षिपति दस्र दस्रः खरेऽश्विनीसुते'