पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/१६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५९०
[उणाद्य
सिध्दान्तकौमुदीसहिता

११२ । कादिभ्यः केित् । कवर्गादिभ्यो ड: कित्स्यात् । कुण्डम् काण्डम् । गुङ् गुड 'घुण भ्रमण घुण्डा भ्रमर तिष्ठतेरालच् । स्थालम् स्थाली । चतेर्वालञ् चात्वाल: । मृजेरालीयच । मार्जालीयो बिडाल

११४ । पांतचांण्डभ्यामालञ् । पातालम् । चण्डाल प्रज्ञादित्वादणि पण

११५विशालः । बिडालः । मृणालम् । कुलालः । कपालम् । पलालम् । पञ्चाला


नेक्षुविकारमणिभेदयो मण्ड. पञ्चाडुले शाकभेदे कृीबन्तु मस्तुनि । चण्डा तु पांसुलाया स्री त्रिषु हस्तादिवर्जिते । अण्डं मुष्क च पेश्यां स्यात् । षण्ड पद्मादिसङ्घाते न स्री स्यात् गोपतौ पुमान् । गण्डः स्यात्पुसि खङ्गिनि । ग्रहयोगप्रभेदे च वीथ्यङ्गे पिटकेऽपि च । चिहवीर चण्डोला तिन्त्रिणीवृक्षे यमकिङ्करदैत्ययो चण्डी कात्यायनीदेव्या हिस्राकोपनयोषितो वण्डा धनहरो शङ्खपुष्पी त्रिष्वतिकोपने । तीत्रेऽपि धियि स्त्री स्यात्' इति मेदिनी सुन्दरम् । कादिभ्यः कित् ॥ कुण्डमिति कुण शब्दोपकरणयोः । कित्त्वान्न गुण कुण्डमग्न्यालये मानभेदे देवजलाशये । कुण्डी कमण्डलौ जारात्पतिवत्र सुते पुमान् । पिठर तु न ना' इति मेदिनी । काण्डमिति ॥ कमु कान्तौ । “ अनुनासिकस्य कि ' इति दीर्घ काण्डोऽस्त्री द ण्डबाणार्ववर्गावसरवारिषु' इत्यमरः । अर्वा कुत्सितः । अत एव “काण्ड स्तम्बे तरुस्कन्धे बाणे वरदनीरयोः । कुत्सिते वृक्षभिन्नाडीबृन्दे रहसि न स्त्रियाम्' इति मेदिनी गुडो गोलेक्षुपाकयोः' इत्यमर गुडा स्नुही, तद्वत्केशाः अस्य गुडाकेशः, शिव जटाधाः रित्वात् । “गुडः स्याद्रेोलके हस्तिसन्नाहेक्षुविकारयोः । गुडा स्नुह्याञ्च कथिता गुडिकायाश्च योषिति' इति मेदिनी । स्थाचति लचा सिद्धे आलचः आकाराश्विन्यप्रयोजनः । चित्स्वर बाधित्वा पक्षे आद्युदात्तार्थे इलेयके स्थालं भाजनभेदेऽपि स्थाली स्यात् पाटलोखयोः' इति मेदिनी चात्वाली यज्ञकुण्डे स्याद्दभे च' इति विश्व माजॉलीयः स्मृतः शूद्रे बिडाले कायशोधने' इति मेदिनी । पातालमिति उपधावृद्धि पाताल नागलोके स्याद्विवरे बडबानले' इति मेदिनी । ‘चडि कोपे' इत्यस्य तु इदित्वान्नुमि अदुपधत्वाभावान्न वृद्धिः । यत्तु माधवग्रन्थे “पति-वण्डिभ्यामालन् इति पठित्वा पातालशब्दे बाहुलकादृद्धिमुक़ा आलािित वृद्यर्थे जितङ्केचित्पठन्ति इत्युपन्यस्य चण्डालशब्देऽपि वृद्धिः स्यादिति दूषितम् । तदतिरभसात् एके इत्यपरितोषोद्भावनम् । तद्वीजन्तु “कुलालवरुडकर्मारनिषादचण्डालमित्रामित्रेभ्यश्छन्दसि इति चण्डालात्स्वार्थेऽणं विदधता वार्तिकेन तद्भाष्येण च सह विरोध इति बोद्यम् । तमि विशि ॥ *तमु काङ्कायाम्, विश प्रवेशने, बिड आक्रोशे, मृण हिंसायाम्, कुल सस्याने, कपेि चलनेन, निर्देशान्नल पल गतौ, पाच विस्तारे । “तमालस्तिलके खङ्गे तापिञ्छे वारुणद्रॉम । गता पाण्ड