पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/१६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
उणाद्य:]
५८९
बालमनोरमा ।


(च), (गण १९८) कुट्मल । कुडेरपि । कुड्मलः । कश्मलम् । बाहुलका कामलम्

१०७ । मृजेष्टिलोपश्च । मलम् ।

१०८ । चुपरचोपधायाः । चपलम् ।

१०९ । शकिशम्योर्नित् । शकलम् । शमलम् ।

११० । छो गुग्घ्रस्वश्च । छगलः । प्रज्ञादित्वाच्छागलः ।

१११ । अमन्ताडुः । दण्डः । रण्डा । खण्डः । मण्डः । वण्डश्छिन्नहस्तः । अण्डः । बाहुलकात्सत्वाभाव । षण्डः सङ्घातः । तालव्यादिरित्यपरे । शण्ड । गण्डः । चण्डः । पण्डः छीबः । पण्डा बुद्धिः ।


वा देशविशेषः । “वृद्धेत्कोसल' इति सूत्रे तु दन्त्यपाठ एव साम्प्रदायिकः । ‘सम्ब सम्बन्धे शम्ब च' । सम्बलम् । “शम्बलोऽत्री सम्बलवत् कुलपाथेयमत्सरे' इति मेदिनी । 'कदि आखान । नलापः । रादित्वान्डीष् । “मदान्दोलितकपूरकदलीदलसज्ञया । विश्रमाय श्रमापन्नानाह्वयन्तमिवाध्वगान्’ इति काशीखण्डम् । अजादेराकृतिगणत्वाट्टाबपि । “कदला कदली पृश्न्या कदलीकदलो पुनः । रम्भावृक्षेऽथ कदली पताकामृगभेदयो ॥ कदला डिम्बि कायाञ्च' इति मेदिनी । “पिजि हिसायाम्' । न्यङ्कादित्वात्कुत्वम् । 'पिङ्गली नागभिदुद्र चण्डांशुपारिपार्श्वके । निधिभेदे कवावमौ पुसि स्यात्कपिलेऽन्यवत् । स्त्रिया वेश्याविशेषे च करिण्याहुमुदस्य च' इति मेदिनी । कुश इति सौत्रो धातु कुशलः शिक्षिते त्रिषु क्षेमे च सुकृते चापि पर्याप्तौ च नपुसकम्' इति मेदिनी । “कमु कान्तौ' । “कमल सलिल तात्रे जलजे व्योन्नि भेषजे । मृगभेदे तु कमलः कमला श्रीवरात्रियो ' इति विश्वमेदिन्यौ । मडि भूषायाम्' । “मण्डल परिधौ कोठे देशे द्वादशराजके । कृीबेऽथ निवहे बिम्बे त्रिषु पुसि तु कुक्कुरे' इति मेदिनी । “कोठो मण्डलकम्' इत्यमरः । *बिम्बोऽत्री मण्डल त्रिषु इति च । ‘कुडि दाहे', 'पट गतौ', 'छो छेदने' । “कुण्डलङ्कर्णभूषाया पाशेऽपि वलयेऽपि च । अथ पटल पटक चव पारच्छद । छदिग्रोगतिलके कृीब बृन्द पुनर्न ना । छल स्खलित शाठ्ययो.' इति मेदिनी । मृजेष्टिलोपश्च ॥ “मलोऽस्त्री पापविट्किोट्ट कृपणे त्वभिधेयवत् इति मेदिनी । चुपे ॥ 'चपल पारदे मीने चिबुके प्रस्तरान्तरे । चपला कमला विद्युत् पुश्चलीपिप्पलीषु च । नपुसक तु शीघ्र स्याद्वाच्यवत्तरलं चले' इति मेदिनी । शकिशम्योः ॥ शकल खण्डे रोहितादीनान्त्वचि च । तद्योगाच्छकली मत्स्यः । ‘मत्स्यान् शकलान्’ इति भाष्यम् । “शकलन्त्वचि खण्डे स्यात् रागवस्तुनि वल्कले' इति मेदिनी । “शमल शकृदनसो.’ इति नानार्थरत्नमाला । छो गुग ॥ ‘छगलं नीलवत्रे ना च्छागे स्त्री वृद्धदारके' इति मेदिनी। छगलश्छागे च्छगली वृद्धदारकभेषजे' इति हेमचन्द्रः । अमन्ताडुः ॥ अमिति प्रत्याहारः । त्रिभ्य एव कणमा इति वृत्तिकारोक्तिस्तु अष्टाद्यायीस्थमात्रविषया । दण्ड इति ॥ बाहुल कात्, ‘चुट्' इति नेत्सज्ञा । * दण्डोऽस्त्री लगुडेऽपि स्यात्' इत्यमर । “दण्डौ सैन्यार्कपार्श्वगौ ? इति त्रिकाण्डशेषः । 'रण्डा मूषिकपण्र्याञ्च विधवायाश्च योषिति । खण्डोऽस्त्री शकले