पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम्]
४४५
बालमनोरमा ।


(सू ३४३४) इति द्विलकारकात् लः' इत्यनुवृत्तेः भावे प्रत्यये च कर्तुर्लका रेणानुपस्थितेः । अत एव कृत्यक्तखलर्थाः कर्मकर्तरि न भवन्ति । किं तु भाव एव । भत्तव्यं कुसूलंन । ननु पचिभिद्योः कमेस्था क्रिया विकित्तिद्विधाभवन स्वदाना कस्थिा नतु तत्तुल्या सत्यम् । कर्मत्वकर्तृत्वावस्थाभेदोपा तत्समानाधिकरणक्रियाया भेदमाश्रित्य व्यवहारः । “ कर्मणा' इति किम् करणाधिकरणाभ्यां तुल्यक्रिये पूर्वोत्ते साध्वसिरित्या दा मा भूत् । किच क तेस्थक्रियेभ्यो मा भूत् । गच्छति प्राम आरोहति हस्ती । 'अधिगच्छति


लिङयाशिषीति ॥ 'व्यत्ययो बहुलम्, लिडयाशिष्यड्’ इति सहितया पाठे लकारान् पूर्व लकारान्तर ' हलो यमाम् इति लुप्त प्रश्लिष्यति ततश्च लू लू इति द्विलकारात् सूत्रात् ल इति षष्ठयन्त “कर्मवत्कर्मणा' इत्यत्रानुवर्त ते । तथाच ल: कर्ता कर्मचदिति लभ्यते वाच्यत्व षष्ठयथ प्रकृते किमायातमित्यत आह । भावे प्रत्यये च कर्तुर्लकारेणानुपस्थितेरिति । तत्र भावस्यैव तद्वाच्यत्वादिति भाव अत एवात लकारवाच्यस्यैव कर्मकतुं कर्मवत्ववेि धानादेव कृत्यक्तरवलथोः प्रत्ययाः कर्मणि विहिताः कर्मकर्तरि न भवन्ति । तस्य लक्रारवाच्य वाभावेन कर्मवत्त्वस्य तत्राप्रवृत्तेरित्यर्थ ननु 'सिनोतेप्रसकर्मकर्तृ कस्य' इति निष्ठानत्वार्तिके सिनो ग्रासः स्वयमेवेति भाष्ये कथमुदाहृतम् । क्तप्रत्ययस्य कर्मकर्तर्यभावादिति चेत् उच्यते । अत एव भाघ्यात्'निष्ठा' इति सूत्रविहितकर्मार्थकक्तप्रत्ययस्यैव कर्मकर्तर्यभाव इति विज्ञायते । सिनो ग्रासः स्वयमेवेत्यत्र तु गत्यर्थाकर्मकेत्यादिना कर्तरि विहितः क्तप्रत्यय. कर्मकर्तरि भवत्येवेति शब्देन्दुशेखर विस्तर भरतव्य कुसूलनात पुरुषप्रयत्न्नमनपेक्ष्य कुसूलकर्तृका भिदिक्रियेत्य णः कर्तृत्वविवक्षादशायामित्यर्थ नतु तत्तुल्येति ॥ तुल्यत्वस्य भदघटितत्वादिति भाव अर्धाङ्गीकारेण परिहरति । सत्यमिति ॥ विकृित्तिद्विधाभवनञ्च कर्मस्थमेव सम्प्रति कर्तृ स्थमिति युक्तम् । अथापि तयोस्तुल्यत्वाभावस्तु नेत्यर्थः । कर्मत्वेति अवस्थे धर्मविशेषेौ तयोभेदः स एव उपाधिः निमित्त यस्य तथाविध तत्समानाधिकरण कर्मत्वकर्तृत्वसमानाधिकरण क्रियाभद आश्रित्य तुल्यव्यवहार इत्यर्थः । वास्तवभेदाभा छिनाति स्थाल्या पञ्चतीत्यत्र करणाधिकरणयोर्यो व्यापारः स एव असिश्छिनत्ति स्थाली पञ्चती त्यत्र कर्तृस्थ इति तत्रापि कर्मवत्च स्यात् । तन्निवृत्त्यर्थङ्कर्मणेति पदमित्यर्थ. । ननु 'कर्मवत्क र्मणा' इत्यत्र ‘धातोरेकावः’ इत्यतो धातोरित्यनुवर्तते । धातोर्वाच्या क्रियया तुल्यक्रिय इत्यर्थ करणत्वाद्यवस्थाया वस्तुतस्सन्नाप आासस्थाल्याव्यापारा न धातूपान्त इति नात्तदाष इत्यस्खरसा दाह । किञ्चेति । गच्छति ग्रामः इति । मार्गस्य अविषमनिष्कण्टकतया प्रत्यासन्नतया च श्रम विना प्राप्त्याश्रयो भवतीत्यर्थ आरोहति हस्तीति ॥ अङ्कशाघातादिहस्तिपक