पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५५६
[कृदन्त
सिध्दान्तकौमुदीसहिता

३०९७ । भाषायां सद्वसश्रुवः । (३-२-१०८)

सदादिभ्यो भूतसामान्ये भाषायां लिङ्का स्यान् , तस्य च नित्यं कसुः । निषेटषीमासनत्रबन्धधीर अध्यूघुषस्तामभवज्जनस्य । शुश्रुवान् ।

३०९८ । उपेयिवाननाश्चाननूचानश्च । (३-२-१०९)

एते निपात्यन्ते । उपपूर्वादिणो भाषायामपि भूतमात्रे लिङ्का, तस्य नित्यं उपेयिवान् । “उपेयुषः स्वामपि मूर्तिमग्रयाम्' । उपेयुषी उपेत्यविवक्षितम् । ईयिवान् । समीयिवान् । नञ्पूर्वादश्रातेः कसुरेिडभावश्च धृतजयधृनेरनाशुषः' इति भारविः । अनुपूर्वाद्वचेः कर्तरि कानच् । वद्स्यानुवचन कृतवाननूचान


घसिग्रहणम् । भाषायाम् एषान्द्वन्द्वान्पञ्चम तस्य च नित्यं कसुििन वाग्रहण लिटैव सम्बश्यते । तस्य कसुतु नित्य इति भाष्ये स्पष्टम् । पक्षे लुड् तस्य भूतसामान्ये विहितत्वात् तु भूतसामान्ये लिडय नित्य लुडपवादः स्यात् । सरूपत्वात् । अस्य व भूतसामान्ये लिटः न तिड् । अस्य कसोस्तदपवादत्वात् वासरूपांवाधतु लादेशषु नात कानज्वा' इत्यत्र उक्तमिति शब्देन्दुशेखर विस्तर । निषेदुषीमिति ॥ निपूर्वोत्स देर्लिटः कसुः, द्वित्वम् “ अत एकहल्मध्ये ' इत्यत्वाभ्यासलोपौ, वसास्सम्प्रसारणं, पूर्वरूप, षत्वम् । अध्यूषुष इति ॥ आधिपूर्वाद्वसधातोर्लिट कसु, यजादित्वाद्धातोर्वस्य सम्प्रसारणम् । पूर्वरूपम्, उस् इत्यम्य द्वित्व, हलादिशेष , सवर्णदीर्घ । शसि वसास्सम्प्रसारण, पूवरूपम् शुश्रुवानात श्रुधातोर्लिट कसुः, द्वित्वम् । उपेयिवान् ॥ इडिति ॥ उपपूर्वादिण्धातो लिट कसु, नित्यत्वाद्दित्वम् । वलादिलक्षण इट् “नेड़शि कृति' इति प्रतिषिद्ध, स तावत् कादिनियमान्पुनरुत्थितः । पुनश्च 'वखेकाजाद्धमाम्' इति सूत्रेण एकाचश्च आदन्ताच घसेश्च परस्य वसेोरिट् स्यात् नान्येभ्य इत्यर्थकन द्वित्व नन्तरमनकाच्त्वान् प्रतिषिद्धः, सोऽयमिट अनेन निपातनन प्रतिप्रसूयते' इति भाष्य स्पष्टम् । इटि कृत उत्तरखण्डस्य इकारस्य यण् , अभ्यासस्य दीघतु निपात्यते । नन्वत्र अपूर्व एव इट् निपात्यनामित्यत आह । उपेयुषीति उगत्वा । प्रातप्रसूता वल दलक्षण इट तु न तात्रामत्तस्य वकारस्य सम्प्रसारणेन विनाशोन्मुखत्वात् अत्र अपूर्वस्य इटो निपातने तु अत्रापि इट स्यादिति भावः । उपेत्यांचवांक्षतांमेांत ॥ अत्र व्याग्व्यानमेव शरणम्। अश्मातेरेिते श्राविकरणः, क्रयादिः, लिट. कसु, द्वित्वम् “ अत आदे' इति दीर्घः, सवर्णदीर्घः, द्विहल्त्वा भावान्न नुट् । अश्रातश्व इत्यापन नुट् । इनुवकरणस्थस्यव तत्र प्रहणात् । नञ् उपपदसमासः । नलापो नञ्जः, तस्मान्नुडवि' इति भावः । वचेः कर्तरीति ॥ न तु भावकर्मणेोरिति भाव ४