पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/११२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम्]
५४१
बालमनोरमा ।

लुभः क्त्वानिष्ठयोर्नित्यमिट् स्यान्न तु गाध्यै । लुभित: । गाध्यें तु, लुब्धः ।

३०४९ । क्रिशः क्त्वानिठयोः । (७-२-५०)

इङ्का स्यान् । 'छिा उपनापे' (अस्य) निन्यं प्राप्त कृिशा विबाधने अस्य क्त्वायां विकल्पे सिद्धेऽपि निष्टायां नियेश्ध प्राप्ने विकल्पः । ििशतः-क्रुिष्टः ।

३०५० । पूङश्च । (७-२-५१)

पृङः क्त्वानिष्टयोरिड्रा स्यान् ।

३०५१ । पूडः क्त्वा च । (१-२-२२)

पूङः क्त्वा निष्टा च सेट् किन्न स्यान् । पवितः-पूतः । क्त्वाग्रहण मुत्तरार्थम् । “नोपधान्–' (सू ३३२४) इत्यत्र हि क्त्वैव सम्बध्यते ।

३०५२ । निष्ठा शीङ्स्विद्विमिद्विविद्विधृषः । (१-२-२९)

एभ्यः सेण्निष्टा किन्न स्यान् । शयितः-शयितवान् । अनुबन्धनिर्देशो यङ्लुइनिवृत्त्यर्थः । शेशियतः-शेयितवान् । “आदिकर्मणि निष्टा वक्तव्या (वा २०५१) ।


तस्यव वमाह्वनाथकन्वान् । ननु दवादकस्य, तस्य गाध्याथकत्वान् । तदाह । न तु गाध्य इति ॥ “तीषसह' इति काया विकल्प प्रामे निष्ठायान्नु “यम्य विभापा' इति निषेधे प्राप्त वचनम् । लुभित इति ॥ विमोहित इत्यर्थः । गाध्ये तु लुब्ध इति ॥ अभिकाङ्कावा नित्यर्थ. । 'मतिबुद्धिपूजार्थेभ्यश्च' इनि कर्तरि क्त । ङ्किशः क्त्वानिष्ठयोः ॥ इड़ा स्यादिति शेष । “स्वरातिसूति' इत्यतो वेत्यनुवृत्तरिति भाव. । नित्यं प्राप्त इति ॥ “आर्धधानुकस्ये डुलादे’ इत्यनेनेति भाव । विकल्पे सिद्धे इति ॥ ऊदित्वादिति भावः । निष्ठायान्निषेधे प्राप्त इति ॥ 'यस्य विभापा' इत्यननति भाव । पूङश्च ॥ वत्वानष्ठयाररात ॥ शि’ कानिष्टयेो' इत्यतस्तदनुवृत्तरिति भावः । इङ्केनि ॥ “स्वरतिसूति' इत्यतः वाग्रहणस्य इण्निष्ठायाम्’ इत्यतः इट् इत्यस्यवानुवृत्तेरिति भाव' । ‘श्रयुक.’ इति निषेध प्राप्त विकल्पोऽयम् । पूङः क्त्वा च । ‘न का सेट्’ इत्यतो न सट् इत्यनुवर्तते । ‘असयोगात्’ इत्यनः किदिति ‘निष्ठा शीड्' इत्यतो निष्ठति च । तदाह । पूङः क्त्वा निष्ठाचेत्यादि । ननु 'न का सेट्’ इत्यव सिद्धे किमर्थमिह काग्रहणमित्यत आह । क्त्वाग्रहणमुत्तरार्थमिति ॥ तदेवोपपादयति । नोपधादित्यत्रेति ॥ तत्र हि काप्रत्ययस्यैवानुवृत्तिरिष्टा ‘पूडश्च' इत्येवोक्तौ तु ‘निष्ठाशीड्’ इत्यतो निष्ठाग्रहणमेवानुवर्तेतेति भावः । निष्ठा शीङ् ॥ “न का सट्’ इत्यतः न सेडित्यनुवर्तते । असयोगात्' इत्यतः किदिति च । तदाह । एभ्यस्सेडिति ॥ शीडिति डकारस्य फलमाह । अनुबन्धात ॥ यड्लुकि “श्तिपा शपा” इति निषेधार्थ इत्यर्थः । शेशियतवानिति ॥ अत्र कित्त्वनिषेधाभावात् कित्वान्न गुण इति भाव । आदिकर्मणि निष्ठा वक्तव्येति ॥