पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५४०
[कृदन्त
सिध्दान्तकौमुदीसहिता


३०४४ । स्फायः ग्फी निष्ठायाम् । (६-१-२२)

३०४३ । ऋणमाश्रमप्यं । (८-२-६०)}} न्त

३०४५ । इण्निष्टायाम् । (७-२-४७)

निरः कुपो निष्ठाया इट् म्यान् । “यस्य विभाषा' (मू ३०२५) इति निषेध प्राप्रे पुनविधिः । निष्कुपित्नः ।

३०४६ । वसतिक्षुधोरिट् । (७-२-५२)

आभ्यां क्त्वानिष्टयोर्निन्यमिट म्यान्न ! उपिन । श्रुधितः ।

३०४७ । अज्ञेः पूजायाम् । (७-२-५३)

पूजार्थादचेः क्त्वानिष्याग्ट् िस्यान् । अश्वित: । गतौ तु अक्तः ।

३०४८ । लुभा विमोहने । (७-२-५४)


शाकलन्वजातिविशिष्ट अवयवामनपेक्ष्य रूढेऽयम् । ततश्च भिन्नशकलयो” पर्यायत्वान्न सह प्रयाग । भिदिक्रियाविवक्षायान्नु भित्त भिन्नमिति भवन्तीति भाष्य स्पष्टम्। ऋणमाधमण्यें ॥ अधमर्णम्य कर्म आधमण्र्यम् । आश्धमण्र्यव्यवहारे इति । स च अन्यदीय द्रव्य गृहीत मियता कालन इयल्या मृद्वद्या प्रतिदीयते इनि सविद्वपः, तस्मिन्विषये इत्यर्थः । ऋतमन्य दिति ॥ मन्यमित्यर्थ । म्फायः स्फी ॥ 'स्फायी वृद्धे' अस्य स्फीभावः स्यात् निष्ठायाम्परत इत्यर्थः । इण्निष्टायाम् ॥ 'निरः कुप’ इति सूत्रमनुवर्तते । तदाह । निर इनि । ननु 'आर्द्धधातुकस्यट्' ऽन्यव सिद्ध किमथामद सूत्रामत्यत आह । यस्यात ॥ कुषधातोः तृजादौ “निर कुप' इनि पूर्वसूत्रेण वट्कन्वात् “यस्य विभाषा' इति प्राप्तस्ये इत्यतो वाग्रहणानुवृत्तिनिवृत्तये । वस्मनिश्रुश्रोरिट ॥ पञ्चम्यर्थे षष्ठी । क्त्वानिष्टयोरिति ॥ 'कृिशः क्रानिष्ठयोः' इत्यतः नदनुवृत्तेरिति भाव । नित्यमिनि ॥ इडल्यनुवतमान पुनारऽब्रह णस्य 'स्वरातिसूति' इत्यतो वाग्रहणानुवृत्तिनिवृत्त्यर्थन्वादिति भाव" । “एकाच उपदेशे इति इण्निषेधबाधनार्थमिद सूत्रम् । उषित इति । यजादित्वात् सम्प्रसारणम्, “शासिवसि घसीनाश्च ' इति ष । अञ्चैः पूजायाम् ॥ 'उदितो वा' इति विकल्पे प्राप्त ह्यकाया निष्ठायान्तु “यस्य विभाषा' इति निषध प्राप्ते वचनम् । अश्चित इति । “नावेः पूजायाम् इति नलोपनिषेध. । लुभो विमोहन ।। लुभ इति पञ्चमी । “लुभ विमोहने ' तुदादि । विमोहन व्याकुलीकरणहमति वृत्तिः । 'लुभ गाध्ये' दिवादिः । अत्र तौदादिकस्यैव प्रहणम्