पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५३६
[कृदन्त
सिध्दान्तकौमुदीसहिता

(सू ३३२८) इनि क्त्वायां वेट्टत्वादिह नेट् । ममक्तः । 'अनपादाने' किम् । उद्क्तमुदकं कूपान् । नत्वस्यामिद्धत्वान् 'त्रश्च–' (सू २९४) इति षत्वे प्रामे, 'निष्ठादेशः षत्वम्वरप्रत्ययेद्विधिपु मिद्धो वाच्यः' (वा ४७७३) । शृतम् ।

३०२६ । परिस्कन्दः प्राच्यभरतेषु । (८-३-७५)

पूर्वेण मूर्धन्ये प्रामे तदभावा निपात्यते । परिस्कन्द । 'प्राच्य इति किम् । परिष्कन्दः-परिस्कन्दः । “परेश्च' (मू२३९९) इति षत्वविकल्पः । स्तन्भे:' (सू २२७२) इति षत्वे प्राप्त ।

३०२७ । प्रतिस्तब्धनिस्तब्धौ च । (८-३-११४)

अत्र षत्व न स्यान् ।

३०२८ । दिवोऽविजिगीषायाम् । (८-३-४९)

दिवो निष्ठातस्य नः स्यादविजिगीषायाम् । टून । विजिगीषायां तु,

३०२९ । निर्वाणोऽवाते । (८-२-५०)


समक्र इति । सङ्गत इत्यर्थ । सम्पूवात् अञ्चुधात क्त’ ‘आर्धधातुकस्येट्’ इति प्राप्तस्य इटेो निषेधः।'अनिदिताम्’ इति नलोपः । चस्य कुत्वम्। उदक्तमुदकं कूपादिति ॥ उद्धतमित्यर्थ । अत्रापादानसमभिव्याहारसत्वात् नत्वन्नेति भाव । “अा ऋश्चू छदन सस्य इचुत्वन निर्देशः, अस्मात्क्तः, ‘अहिज्या' इति सम्प्रसारणम्, ऊदित्वेन वेट्कत्वादिह ‘यस्य विभाषा' इति नेट्, चस्य कुत्वेन क’, ‘ओदितश्च' इति निष्ठानत्व, तस्यासिद्धत्वेन झल्परत्वात् ‘स्कोः' इति सलोपः, णत्वम्, वृक्ण इति रूपमिति स्थितिः । तत्र नत्वस्यासिद्धत्वेन झल्परत्वात् 'त्रश्च' इति षत्वं स्यादित्यत आह । निष्ठादेशष्षत्वेति । तथा च ‘त्रश्श्वभ्रस्जसृजमृजयज राजभ्राजच्छशां षः’ इति षत्वे कर्तव्ये नत्वस्यासिद्धत्वाभावेन झलुपरकत्वाभावान्न षत्वमित्यर्थे । स्वरप्रत्ययेडिधिघूदाहरणानि भाध्ये स्पष्टानि । परिस्कन्दः प्राच्यभरतेषु ॥ 'अपदान्तस्य मूर्धन्य:’ इत्यधिकारे इद सूत्रम् । पूर्वेणेति ॥ “परेश्च' इति पूर्वसूत्रम् । परेः परस्य स्कन्दे सस्य षो वा स्यादिति तदर्थः। तेन पत्वविकल्पे प्राप्ते प्राच्यभरतषु षत्वाभावो निपात्यत इत्यर्थ. । परिस्कन्द इति ॥ परिपूर्वात् स्कन्देर्निष्ठायास्तकारलोपः । दिवो ॥ अविजिगीषायामिति छेदः । यून इति ॥ स्तुत इत्यर्थः । ‘च्छेः'इत्यूठ । विजिगीषायान्तु यूतमिति । तस्य विजिगीषया प्रवृत्तरिति भावः । निर्वाणोऽवाते ॥ कर्ता नेति ॥ निरित्युपसर्गपूर्वो वा धातुर्विनाशे बर्तते, उपरमे च । तस्मिन् धात्वर्थे यदि वायुः कर्ता तदा नत्वन्नेत्यर्थ ।