पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/१०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम्]
५३७
बालमनोरमा ।


अवाते इति च्छेदः । :पूर्वाद्वातेर्निष्टातस्य नत्वं स्याद्वातश्चत्कर्ता न । न निर्वाणोऽन्निर्मुनिर्वा । वाते तु निर्वातो वातः ।

३०३० । शुषः कः । (८-२-५१)

निष्ठात इत्येव । शुष्कः ।

३०३१ । पञ्चो वः । (८-२-५२)

पक

३०३२ । क्षायो मः । (८-२-५३)

६ामः ।

३०३३ । स्त्यः प्रपूर्वस्य । (६-१-२३)

प्रात्रयः सम्प्रसारण स्यान्नष्ठायाम् ।

३०३४ । प्रत्येोऽन्यतरस्याम् । (८-२-५४)

निष्टातस्य मो का स्यात् । प्रस्तीभः-प्रस्तीत : । “प्रान् ' कम् । स्त्यान ।

३०३५ । अनुपसर्गात्फुछक्षीबकृशोछाघाः । (८-२-५५ )

वि फला, फुलः । निष्ठातस्य लत्वं निपात्यते । क्तवत्वेकदेशस्यापीदं निपातनमिप्यते । फुलवान् । क्षीवादिषु तु क्तप्रत्ययस्यैव तलोपः । तस्य


निर्वाणोऽष्टिर्मुनिर्वेति । नष्टः उपरतः इनि क्रमेणार्थ: । 'गल्यथकर्मक' इत्यादिना कर्तरि क्तः । निर्वातो वात इति । अत्र वातस्य कर्तृवान्नत्वन्नति भाव । 'निर्वाणो दीपो वातन इत्यत्र तु वातस्य करणत्वेन विवक्षितत्वात्कर्तृन्वाभावान् नन्वन्निर्वाह्यम् । भावे तु निर्वात वातेन । शुषः कः ॥ निष्ठात इति । शुषः परस्य निष्टातस्य कः स्यादिति फलितम् । पचो वः । पचेः परस्य निष्ठातस्य व. स्यादित्यर्थः । पछक इति । वत्वस्यासिद्धत्वात् कुत्वम् । क्षायो मः ।। “क्षे क्षय' इत्यस्मात् परस्य निष्टातस्य मः स्यादित्यर्थः । क्षाम इति । “आदचः’ इत्यात्वम् । “गत्यर्थाकर्मक’ इति कर्तरि क्तः । ६ण इत्यर्थः । अन्तभ वितण्यर्थत्वे क्षपित इत्यर्थ. । स्त्यः प्रपूर्वस्य । स्त्यै इत्यस्य कृतात्वस्य स्य इति षष्ठयन्तम्। 'घ्यडस्सम्प्रसारणम्’ इत्यतस्सम्प्रसारणमिति “स्फायः स्फ ' इयतो निष्ठायामिति चानुवर्तते । तदाह । प्रादित्यादि । सम्प्रसारणे पूर्वरूप ‘हल' इति दीधे प्रस्ती त इति स्थिते प्रस्त्योऽन्यतरस्याम् । प्रस्त्य इति पञ्चमी । प्रपूर्वात्स्यैधातेरित्यर्थ । निष्ठातस्य म इति शेषः । प्रस्तीम इति । सद्दीभूत इत्यर्थ. । अनुपसर्गात् । एते निपात्यन्त उपसर्गात् परा न चेदित्यर्थः । लत्वमिति । ‘आदितश्च' इति इडभाव , ‘चरफ़लोश्च' इत्युक्त्वञ्च सिद्धमिति भावः । “फल निष्पत्ती' इत्यस्य तु नात्र ग्रहणम्, इडभावस्यापि निपात्यत्वापत्ते । ननु त्क्तवंतुष्प्रत्यये फुलवानिति कथम् । क्तवतुप्रत्यये क्तस्यानर्थकत्वेन फुछशब्देनाग्रहणादित्यत आह ।