पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५३४
[कृदन्त
सिध्दान्तकौमुदीसहिता


इत्ययं तु न गृह्यते, सानुबन्धकत्वान् । ‘मृदुनया दुतया' इति माघः । गूनः । पूत्रो विनाशे' (वा ४८३३) । पूना यवाः । विनष्टा इत्यर्थः । पूतमन्यत् । सिनोतेप्रसकर्मकर्तृकम्य' (वा ४८३४) । सिनो प्रास । “प्रास' इति किम् । सिता पाशेन सूकरी । कर्मकर्तृकस्य’ इति किम् । सितो ग्रासो देव

३०१९ । ओदितश्च । (८-२-४५)

भुजो. भुग्रः । “टु ओ श्धि', उच्छनः । ओ हाक्, प्रहीण । “खा दय ओोदिनः’ इत्युक्तम् । सूनः-सूनवान । दूनः-दूनवान् । ओदिन्मध्ये डीङः पाठसामथ्यान्नेट . उड्रीन

३०२० । द्रवमूर्तिस्पर्शयोः श्यः । (६-१-२४)

द्रवस्य मूर्ती काठिन्ये स्पर्श चार्थे इयैडः सम्प्रसारणं स्यान्निष्ठायाम् ।

३०२१ । श्योऽस्पशें । (८-२-४७)


उपतापे इत्यादि । गून इति । गुधातोः ते दीर्घ । पूञ्जो विनाशे इति । वार्तिक मिदम् । विनाशार्थात् पूञ्जः परस्य निष्ठातस्य नत्वमित्यर्थ मिदम् । कर्मव कर्ता कर्मकर्ती, प्रासः कर्मकर्ता यस्य सः प्रासकर्मकर्तृकः तस्मात् 'षिञ् बन्धने इत्यस्मात्परस्य निष्ठातस्य नन्वमिलयर्थ । ओोदितश्च ॥ ओकारतो धातोः परस्य निष्ठातस्य नत्व मित्यर्थः । भुग्र इति । नत्वस्यासिद्धत्वात् जस्य पूर्व त्वम् । ततो नत्वम् । उच्छ्न इति ॥ उन्पूर्वान् ‘टु ओ श्चि' इति धातोः क्तः, यजादित्वात्सम्प्रसारणम्, पूर्वरूपम्, ‘श्वीदितः इति नेट् हल इति दीर्घ , निष्ठानत्वम् । प्रहीण इनि ॥ ‘घुमास्था' इति ईत्व, नत्व, ‘कृत्यच.’ इति णत्वम् । स्वादय इत ॥ 'यूइ प्राणिप्रसवे' इत्याद्या नव धानवः ओदित इति दिवादिगणे उक्त मित्यर्थः । सून इति ॥ घूड. क्त , नन्व ‘श्रयुक किति' इति इण्निषेधः । दून इति । 'दूड परितापे' अस्मात् त्क्तः, खादित्वेन ओदित्वान्नत्वम् । ननु 'डीइ विहायसा गतौ' इत्यस्य उीन इति कथ रूप, सट्कन्वान् उगन्तत्वाभावन 'श्रयुक. किति' इति निषेधस्याप्रवृत्तेरित्यत आह । ओोदिन्मध्ये डीडः पाठसामथ्र्यान्नेडिति ॥ इटि सति निष्ठातस्य ओोदित ’ डीड परत्वाभावान्नत्वाप्रसक्तस्तस्य आदित्सु पाठी व्यर्थः स्यादित्यर्थः । द्रवमूर्ति ॥ 'इयैड् गतौ इत्यस्य कृतात्वस्य श्य इति षष्ठी । द्रवमूर्तिश्च स्पर्शश्चेति विग्रहः । मूर्तावित्यस्य विवरणम् । काठिन्ये इति ॥ सम्प्रसारणं स्यादिति ॥ 'फ्यडस्सम्प्रसारणम्' इत्यतस्तदनुवृत्तरिति भावः । तथाचव यैडः ते आत्च सम्प्रसारणे पूर्वरूप शि त इति स्थिते । इयोऽस्पर्श ॥ इयः अस्पर्श इति छेदः । दीर्घ इति । नत्वात्प्रागेव ‘हलः’ इति दीर्घ इत्युचितम् । नत्वस्य वातक