पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/१०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५३२
[कृदन्त
सिध्दान्तकौमुदीसहिता

३०१२ । क्तत्क्तवतू निष्ठा । (१-१-२६)

कामा मया

३०१३ । निष्ठा । (३-२-१०२)

भूतार्थबृनेर्धातोर्निष्टा म्यान् । तत्र ' तयोरेव-' (सू २८३३) इति भाव कर्तरि कृन' (सू २८३२) इति कर्तरि क्तवतुः । उकावितौ रुन्नानं मया । स्तुनस्त्वया विष्णुः । विष्णुर्विश्धं कृतवान्

३०१४ । निष्ठायामण्यदर्थे । (६-४-६०)

यद्थं भावकर्मणी, ततोऽन्यत्र निष्ठायां क्षियो दीर्घः स्यात्

३०१५ । क्षियो दीर्घत । (८-२-४६)

दीघात्क्षिया निष्ठातस्य नः स्यान् । क्षीणवान् । भावकर्मणोस्तु क्षित श्रयुकः किति' (सू २३८१) । श्रितः-श्रितवान् । भूतः-भूत


प्रकृतिविशेषरूपाणि भूने कर्नरीति प्रत्ययार्थविशेषणञ्च तदतिक्रमार्थ इत्यर्थ नष्टा निष्टति प्रत्येकाभिप्रायमेकवचनम् । निष्ठा ॥ भूते इति धातोरिति चाधिकृतम् । तदाह । भूतार्थेत्यादि । भावकर्मणोः क्त इति ॥ तथाच क्तप्रत्ययविषये कर्तरीनि न सम्बध्यते इति भावः । कर्तरि क्तवतुरिति मेमव भावकर्मणोर्विधानादिति भाव तयारव कृत्यत इत्यत्र 'लः कमाण' इत्यस्मात् सकमकभ्य कर्मणि कर्तरि च अकर्मकेभ्यो भाव कर्तरि चेत्यनुवर्तते । ततश्च अकर्मकेभ्यो भावे त्क्त, सकर्म केभ्यस्तु कर्मणीति व्यवस्था लभ्यते इति मत्वा उदाहरति । स्नातम्मयेति अकमकत्वात् भावे त्क्त स्नुनस्त्वया विष्णुरिति मकर्मकत्वात् कर्मणि क्त कतार त्कवतुमुदा हरति । विष्णुर्विश्वं कृतवानिति ॥ निष्ठायामण्यद थे ॥ ण्यदर्थो भावकर्मणी ऋहलाः' इत ण्यतः कृन्यसज्ञकस्य तयारवात भावकमणा क्तवताविति फलितम् । क्षियो दीर्घः स्यादिति क्षिय इति पूर्वमूत्रमनुवर्तते । 'युप्लुवादर्घश्छन्दसि' इत्यतः दीर्घ इति चेति भाव क्षया दीघत् ॥ दीर्घौदिति क्षियेो विशेषणम् । तदाह । दीर्घत् क्षिय इति । दीघान्तादित्यर्थ निष्ठातस्य न इति । 'रदाभ्याम्' इत्यतस्तदनुवृत्तेरिति भाव. । क्ष भ्रान्तो. कर्तरि क्तवतु * निष्ठायामण्यदर्थे' इति दीर्घ , तकारस्य नत्वम्, षात्परत्वाण्णः क्षितः कामो मयेति ॥ क्षपित इत्यर्थ क्षि क्षये' इत्यस्मात् अन्तर्भावितण्यथात्कर्मणि भाव तु क्षत्त कामनत्युदाहा र्यम् । अत्र ण्यदर्थयोर्भावकर्मणोर्विहिते ते दीघ न भवति अण्यदर्थ इत्युक्तः। दीघान्तत्वाभावात् 'क्षियो दीर्घत्' इति नत्वं न । श्रयुकः कितीति