पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
२९१
बालमनोरमा ।

अचचहत् । 'चप' इत्येके । चपयति । रह १६२८ त्यागे इत्येके । अरीरहत् । कथादेस्तु अररहत् । बल १६२९ प्राणने । बलयति । चिञ् | १६३० चयने ।

२५६९ । चिस्फुरोर्णौ । (६-१-५४) ।

आत्त्वं वा स्यात् ।

२५७० । अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुग्णौ । (७-३-३६) ।

एषां पुक् स्याण्णौ । चपयति-चययति । ञित्करणसामर्थ्यादस्य णिज्विकल्पः । चयते । प्रणिचयति-प्रनिचयति । नान्ये मितोऽहेतौ (ग सू १९८)। अहेतौ स्वार्थे णिचि ज्ञपादिभ्योऽन्ये मितो न स्युः । तेन शमादीनाममन्तत्वप्रयुक्तं


त्यादौ अल्लोपस्य स्थानिवत्त्वाद्वृध्द्यभावे च मित्त्वाद्ध्रस्वे च न विशेष । तथापि अदन्तात् चडि णौ अल्लोपे सति अग्लोपितया सन्वत्त्वदीर्घयोरभावे अचचहदिति रूपमस्ति फलमित्यर्थः । चप इत्येके इति ॥ 'चह परिकल्पने' इत्यस्य स्थाने 'चप' इत्येके पठन्तीत्यर्थ.। 'रह त्यागे' इत्येके इत्यपि तथैव व्याख्येयम् । एवञ्च ज्ञपादिषु पञ्चसु चहधातुः चपधातुः रहधातुर्वा अन्यतमस्तृतीय, बलधातुश्चतुर्थ, चिञ्धातुः पञ्चमः, इति कृत्वा ज्ञपादिपञ्चाना मतत्रयेऽपि पञ्चत्वात् ज्ञपादिपञ्चकत्वस्य न विरोध । 'रह त्यागे' इत्यस्यापि कथादिपाठफलमाह । कथादेस्तु अररहदिति ॥ अदन्तत्वेन अग्लेपित्वान्न दीर्घसन्वत्त्वे इति भावः । 'वल प्राणने च' इत्यनुवृत्त्या मित्त्वस्यानुकर्षणाध्द्रस्व मत्वा आह । बलयतीति ॥ चिस्फुरोर्णौ ॥ 'आदेच उपदेशे' इत्यत. आदिति 'विभाषा लीयतेः' इत्यतः विभाषेति चानुवर्तते इति मत्वा शेष पूरयति । आत्त्वं वा स्यादिति ॥ चिञो णिचि आत्त्वे चा इ इति स्थिते । अर्तिह्री ॥ अर्ति ह्री व्ली री क्नूयी क्ष्मायी आत् एषान्द्वन्द्वात् षष्ठी । पुक् णौ इति छेदः । तदाह । एषां पुक् स्याण्णौ इति ॥ पुकि ककार इत्, उकार उच्चारणार्थः कित्वादन्तावयवः । चाप् इ इति स्थिते चेत्यनुवर्त्य मित्त्वस्यानुकर्षणेन मित्त्वाध्द्रस्वे चपि इत्यस्मात्तिबादौ परिनिष्ठितमाह । चपयतीति ॥ आत्त्वाभावपक्षे त्वाह । चययतीति ॥ चेर्णिचि वृद्धौ आयादेशे मित्त्वादुपधाह्रस्व इति भाव.। ननु चिञ्धातोरिह ञित्करण व्यर्थम् । ण्यन्तात् णिचश्चेत्येव उभयपदसिद्धेः । चौरादिकस्यास्य नित्य ण्यन्तत्वेन चयति चयते इति केवलस्याण्यन्तस्य शशशृङ्गायमाणत्वादित्यत आह । ञित्करणसामर्थ्यादिति ॥ एवञ्च णिजभावपक्षे उभयपदार्थमिह ञित्करणमर्थवदिति भाव । 'शेषे विभाषाकखादौ' इति णत्वविकल्पमत्वा आह । प्रणिचयति-प्रनिचयति इति ॥ 'नान्ये मितोऽहेतौ' इति चुरादिगणसूत्रम्। अहेताविति च्छेद । 'हेतुमति च' इति सूत्रेण विहितो णिच् हेतुशब्देन विवक्षितः । स न भवतीत्यहेतुः स्वार्थणिच् । तास्मिन्परे इति लभ्यते । किमपेक्षया अन्ये इत्याकांक्षायां इत प्राक्पठितज्ञपादिचिञन्तेभ्य इति लभ्यते । तदाह । अहेतौ स्वार्थे णिचीत्यादिना ॥