पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७८
[क्र्यादि
सिद्धान्तकौमुदीसहिता

२५५५ । स्तन्भुस्तुन्भुस्कन्भुस्कुन्भुस्कुञ्भ्यः श्नुश्च । (३-१-८२)

चात् श्ना । स्कुनोति। स्कुनुते । स्कुनाति। स्कुनीते । चुस्काव। चुस्कुवे । स्कोता । अस्कौषीत् । अस्कोष्ट । 'स्तन्भ्वादयश्चत्वारः सौत्राः' । सर्वे रोधनार्था इत्येके । माधवस्तु प्रथमतृतीयौ स्तम्भार्थौ । द्वितीयो निष्कोषणार्थश्चतुर्थो धारणार्थ इत्याह । सर्वे परस्मैपदिनः । नलोपः । विष्टभ्नोति-विष्टभ्नाति । अवष्टभ्नोति--अवष्टभ्नाति । अवतष्टम्भ । 'जॄस्तन्भु -' (सू २२९१) इत्यङ् वा । व्यष्टभत् । व्यष्टम्भीत् । स्तुभ्नोति । स्तुभ्नाति ।

२५५६ । वेः स्कभ्नातेर्नित्यम् । (८-३-७७)

वेः परस्य स्कभ्नातेः सस्य षः स्यात् । विष्कभ्नोति-विष्कभ्नाति । स्कुभ्नोति । स्कुभ्नाति ।

२५५७ । हलः श्नः शानज्झौ । (३-१-८३)

हलः परस्य श्नः शानजादेशः स्याद्धौ परे । स्तभान । स्तुभान । स्कभान । स्कुभान । पक्षे 'स्तभ्नुहि' इत्यादि । युञ् १४८० बन्धने । युनाति । युनीते । योता । क्नूञ् १४८१ शब्दे । क्नूनाति । क्नूनीते । क्नविता । द्रूञ् १४८२ हिंसायाम् । द्रूणाति । द्रूणीते । पूञ् १४८३ पवने ।

२५५८ । प्वादीनां ह्रस्वः । (७-३-८०)

शिति परे । पुनाति । पुनीते । पविता । लूञ् १४८४ छेदने । लुनाति । लुनीते । स्तॄञ् १४८५ आच्छादने । स्तृणाति । स्तृणीते । तस्तार । तस्तरतुः । स्तरिता-स्तरीता । स्तृणीयात् । स्तृणीत । आशिषि स्तीर्यात् । 'लिङ्सिचो:-'


क्रीणीत । सौत्राः इति ॥ नोपधा इत्यपि ज्ञेयम् । नलोपः इति ॥ ‘अनिदिताम्’ इत्यनेनेति भावः । विष्टभ्नोतीति ॥ ‘स्तन्भे:’ इति षत्वम् । अवष्टभ्नोतीति ॥ 'अवाच्चालम्बनाविदूर्ययोः' इति षत्वम् ।अवतष्टम्भेति ॥ 'स्थादिष्वभ्यासेन' इति षत्वम् । व्यष्टभदिति ॥ ‘प्राक्सितात्’ इति षत्वम् । स्तभानेति ॥ श्नाप्रत्ययस्य शानजादेशे कृते 'अतो हे' इति लुक् । प्वादीनां हृस्वः ॥ 'ष्ठिवुक्लम्वाचमाम्' इत्यतश्शितीत्यनुवर्तत इत्यभिप्रेत्य शेषम्पूरयति । शिति परे इति । पवितेति ॥ ऊकारान्तत्वात् सेडिति भाव । स्तॄञ् आछादने । सेट् । तस्तरतुरिति ॥ कित्त्वेऽपि 'ॠच्छत्यॄताम्' इति गुणः । स्तरिता-स्तरीतेति ॥ 'वृतो वा' इति दीर्घविकल्पः । आशिषि स्तीर्यादिति ॥ ‘ॠत इद्धातोः’ इति इत्त्वे रपरत्वे 'हलि च' इति दीर्घः । स्तॄ षीष्ट इति स्थिते आह । लिङ्सिचोरिति वेडिति ॥ ‘वॄतो वा’ इति दीर्घविकल्पनिषेधसूत्र