पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७६
सिद्धान्तकौमुदीसहिता

इति सूत्रे च 'कृञोऽसुट इति वक्तव्यम्' (वा ४४०१) 'तेन ससुट्कात्परस्येट्' । सञ्चस्करिथ । सञ्चस्करिव । 'गुणोऽर्ति-' (सू २३८०) इति सूत्रे 'नित्यं छंदसि' (सू ३५८७) इति सूत्रात् 'नित्यम्' इत्यनुवर्तते । 'नित्यं यः संयोगादिस्तस्य' इत्यर्थात् सुटि गुणो न । संस्क्रियात् । 'ॠतश्च संयोगादे:' (सू २५२६) इति लिङ्सिचोर्नेट् । 'एकाच उपदेशे-' (सू २२७६) इति सूत्रात् 'उपदेशे' इत्यनुवर्त्य 'उपदेशे यः संयोगादिः' इति व्याख्यानात् । संस्कृषीष्ट । समस्कृत । समस्कृषाताम् ।

इति तिङन्ततनादिप्रकरणम् ।


आह । गुणोऽर्तीत्यादि ॥ ननु तडि संस्कृषीष्ट, इति लिडि समस्कृत, समस्कृषाताम्, इति लुडि च 'ॠतश्च संयोगादे.' इति इट् कुतो नेत्यत आह । ऋतश्चेत्यादि ॥

इति श्रीवासुदेवदीक्षितविदुषा विरचिताया सिद्धान्तकौमुदीव्याख्याया बालमनोरमायां उविकरणनिरूपण समाप्तम् ।