पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
२७५
बालमनोरमा ।

उपस्कृता कन्या । अलङ्कृतेत्यर्थः । उपस्कृताः ब्राह्मणाः । समुदिता इत्यर्थः । एधो दकस्योपस्कुरुते। गुणाधानं करोतीत्यर्थः । उपस्कृतं भुङ्क्ते । विकृतमित्यर्थः । उपस्कृतं ब्रूते । वाक्याध्द्याहारेण ब्रूते इत्यर्थः ।

२५५३ । सुट्कात्पूर्वः । (६-१-१३५)

'अडभ्यासव्यवायेऽपि' इत्युक्तम् । सञ्चस्कार । 'कात्पूर्वः' इत्यादि भाष्ये प्रत्याख्यातम् । तथा हि 'पूर्वं धातुरुपसर्गेण युज्यते' । अन्तरङ्गत्वात्सुट् । ततो द्वित्वम् । एवं च 'ऋतश्च संयोगादेर्गुणः' (सू २३८९) सञ्चस्करतुः । 'कृसृभृवृ–' (सू २२९३) सूत्रे ‘ॠतो भारद्वाजस्य’ (सू २२९६)


बहिरङ्ग । 'लिटि धातोः' इति द्वित्वन्तु प्रकृतिप्रत्ययमात्रापेक्षत्वादन्तरङ्गम् । ततश्च सञ्चस्कार इत्यत्र परमपि सुट बाधत्वा द्वित्वे कृते अभ्यासात्प्रागेव सुटि प्राप्ते । सुट्कात्पूर्वः ॥ षष्ठस्याद्यपादे इदं सूत्रम् | ‘सम्परिभ्याङ्करोतौ भूषणे’ 'समवाये च' 'उपात्प्रतियत्न' इत्यारभ्य 'अनुदात्त पदमेकवर्जम्' इत्यतः प्रागिदमधिकृत्य वेदितव्यमित्यर्थः । एवञ्च पूर्व इत्युक्तेरभ्यासात् प्राक् न सुडिति भाव । नन्वभ्यासेन व्यवधानात्कथमिह उत्तरखण्डस्य सुट्। सस्करीतीत्यादौ अव्यवहिते सुड्विधेश्चरितार्थत्वात् । किञ्च समस्करोत् इत्यत्र अटा व्यवधानात् कथ सुट् । नह्यडागम कृञ्भक्त । अङ्गभक्तत्वात् । विकरणान्तस्यैवाङ्गत्वादित्यत आह । अडभ्यासव्यवायेऽपीत्युक्तमिति ॥ वार्तिकमिति शेषः । अटा अभ्यासेन च व्यवधानेऽपि सम्पर्यादिभ्यः परस्मात् कात्पूर्वस्सुडित्यर्थः। इत्यादीति ॥ सुट् इत्येवाधिकृतमस्तु ‘कात्पूर्वः’ इति ‘अडभ्यासव्यवायेऽपि’ इति मास्त्वित्येव भाष्ये प्रत्याख्यातमित्यर्थः । तदेवापपादयितु प्रतिजानीते । तथा हीति ॥ पूर्वं धातुरुपसर्गेण युज्यते इति ॥ पश्चात्साधनेनेति शेषः । ततश्च पूर्वोपनिपतितधातूपसर्गसम्बन्धनिमित्तकङ्कार्य पश्चादनुपतिष्यद्धातुप्रत्ययसम्बन्धनिमित्तकात्कार्यादन्तरङ्गम् । प्रथमोपस्थितत्वात् । तदुक्त भाष्ये । “पूर्व धातुरुपसर्गेणेति कृत्वा धातूपसर्गयोः कार्यमन्तरङ्गम्” इति । तदाह । अन्तरङ्गत्वात्सुट् ॥ ततो द्वित्वमिति ॥ तथा सुटि कृते स्कृ इत्यस्य द्वित्वे उरदत्त्वे रपरत्वे ‘शर्पूर्वाः खयः’ इति रेफसकारयोर्निवृत्तौ अभ्यासचुत्वे सञ्चस्कारेति रूपसिद्धेः ‘कात्पूर्वः’ इति अडभ्यासव्यवायेऽपि, इति च न कर्तव्यमिति भावः | एव समस्करोदित्यत्रापि विकरणान्ताङ्गभक्ताडागमापेक्षया अन्तरङ्गत्वात् प्रथम सुड् भविष्यतीति कृत्वा अड्व्यवायेऽपीत्यशो न कर्तव्य इत्यूह्ययम् । पूर्व धातुरुपसर्गणत्याश्रयणे फलान्तरमप्याह । एवञ्चेति ॥ उत्क्तरीत्या अन्तरङ्गत्वात् सुटि कृते सस्कृ इत्यस्माल्लिटः अतुसि 'ॠतश्च सयोगादेर्गुणः' इति गुणे सञ्चस्करतुरिति सिध्द्यति । “पूर्व धातुस्साधनेन युज्यते” इत्याश्रयणे तु चकरतुरिति परिनिष्ठितस्य समित्युपसर्गसयोगासिध्देरिति भावः । ननु सञ्चस्करिव, सञ्चस्करिम, इत्यत्र च 'कृसृभृवृ' इति ‘ॠतो भारद्वाजस्य’ इति च इण्निषेधः स्यादित्यत आह । कृसृभृवृ सूत्रे इत्यादि ॥ नन्वाशीर्लिङि सस्कियादित्यत्र 'गुणोऽर्तिसंयोगाद्यो' इति गुणः कुतो नेत्यत