पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

। श्रीरस्तु ।

॥ अथ तिङन्ततनादिप्रकरणम् ।।

अथ सप्त स्वरितेतः । तनु १४६४ विस्तारे । 'तनादिकृञ्भ्य उः' (सू २४६६) । तनोति । तन्वः-तनुवः । तनुते । ततान । तेने । तनु । अतनीत्-अतानीत् ।

२५४७ । तनादिभ्यस्तथासोः । (२-४-७९)

तनादेः सिचो वा लुक्स्यात्तथासोः । थासा साहचर्यादेकवचनतशब्दो गृह्यते । तेनेह न । यूयमतनिष्ट-अतानिष्ट । 'अनुदात्तोपदश--'


अथ उविकरणधातवो निरूप्यन्ते । तनुधातुरुदित् । 'उदितो वा' इति प्रयोजनम् । तनादिकृञ्भ्य उः ॥ कर्त्रर्थे सार्वधातुके तनादिभ्यः कृञश्च उप्रत्यय स्यात् स्मार्थे इत्यर्थ । शपोऽपवाद । तनोतीति ॥ उप्रत्ययस्य तिपमाश्रित्य गुण: । तसादौ तु डित्त्वान्न गुणः । तनुतः । झोऽन्तादेशे कृते उवडम्बाधित्वा 'हुश्नुवो' इति यण् । तन्वन्ति । तनोषि । तनुथ । तनुथ। तनोमि। 'लोपश्चास्यान्यतरस्याम्' इत्युकारलोपविकल्पमभिप्रेत्याह । तन्वः-तनुवः इति ॥ तड्याह । तनुते इति ॥ तन्वाते । तन्वते । तनुषे । तन्वाथे । तनुध्वे । तन्वे । तनुवहे । तन्वहे । तनुमहे । तन्महे । ततानेति ॥ तेनतु. । तेनिथ । तेन । तेनिव । तड्याह । तेने इति ॥ तेनाते । तेनिरे । तेनिषे । तेनाथे । तेनिध्वे । तेने । तेनिवहे । तेनिमहे । तनिता । तनिष्यति । तनिष्यते । तनोतु-तनुतात् । तनुताम् । तन्वन्तु । ‘उतश्च प्रत्ययात्’ इति हेर्लुक मत्वा आह । तन्विति ॥ तनुतात् । तनुतम् । तनुत । तनवानि । तनवाव । तनवाम ।अतनोत् । अतनुताम् । अतन्वन् । अतनोः । अतनवम् । अतन्व । अतनुव । तनुयात् । तन्वीत । तनिषीष्ट । अतो हलादेरिति वृद्धिविकल्पं मत्वा आह । अतनीत्-अतानीदिति ॥ अतनिष्टाम् । अतनिषुः । अतनीः । अतनिष्टम् । अतनिष्ट । अतनिषम् । अतनिष्व । अतनिष्म । वृद्धिपक्षे अतानिष्टामित्यादि । अतानिष्यत् । लुड प्रथमैकवचने मध्द्यमपुरुषैकवचने च विशेषमाह । तनादिभ्यस्तथासोः॥ 'गातिस्था' इत्यतस्सिच इति 'ण्यक्षत्रियार्ष' इत्यतो लुडीति ‘विभाषा घ्राधेट्’ इत्यतो वेति चानुवर्तते । तदाह । तनादेरित्यादिना ॥ एकवचनतशब्दो गृह्यते इति ॥ नतु लुडादेशपरस्मैपदमध्द्यमपुरुषबहुवचनतादेशोऽपीत्यर्थः । यूयमिति ॥ लुडि मध्द्यमपुरुषबहुवचने सिचि वृद्धिविकल्पे सति अतनिष्ट, अतानिष्टेत्यत्र सिचो नाय लुग्विकल्प इत्यर्थ. । तदेव प्रत्युदाहरणमुक्त्वा सूत्रस्योदाहरणं वक्ष्यन् प्रक्रियां दर्शयति । अनुदात्तोपदेशेत्यनुनासिकलोपः । तङीति ॥ तडि प्रथमैकवचने तशब्दे मध्द्यमपुरुषैकवचने थासि च सिचो लुकि 'अनुदात्तोपदेश' इति नकारस्य लोप इत्यर्थः । तदाह । अतत