पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
२७१
बालमनोरमा ।

२५४६ । अञ्जेः सिचि । (७-२-७१)

अञ्जेः सिचो नित्यमिट् स्यात् । आञ्जीत् । तञ्चू १४६० सङ्कोचने । तङ्क्ता-तञ्चिता । ओ विजी १४६१ भयचलनयोः ।विनक्ति । विङ्क्तः । 'विज इट्' (सू २५३६) इति ङित्त्वम् । विविजिथ । विजिता । अविनक् । अविजीत् । वृजी १४६२ वर्जने । वृणक्ति । वर्जिता । पृची १४६३ सम्पर्के । पृणक्ति । पपर्च |

। इति तिङन्तरुधादिप्रकरणम् ।


नोपधः । कृतपरसवर्णनिर्देश. । ऊदित्त्वाद्वेट्। अनक्तीति ॥ श्नमि कृते परसवर्णस्यासिद्धत्वात् ‘श्नान्न लोप.’ इति नकारलोपे जस्य कुत्वेन ग. तस्य चर्त्वेन क इति भावः | अङ्क्तः इति ॥ नलोपे अल्लोपे जस्य कुत्वेन गः गस्य चर्त्वेन क श्नमो नस्य परसवर्णो ड इति भावः । अञ्जन्तीति ॥ नलोपाल्लोपौ | श्नमो नस्य परसवर्णो ञ इति भाव । अनङ्क्षि । अङ्क्थः । अनञ्ज्मि । अञ्ज्व: । अङ्ग्धीति ॥ हौ श्नमि धिभावे नलोपाल्लोपौ । जस्य कुत्वेन गकारः नस्य परसवर्णो डकार इति भावः । अनजानीति ॥ श्नान्नलोप.। आटः पित्त्वादल्लोपो न । लङयाह । आनगिति ॥ आङ्क्ताम् । आञ्जन् । अञ्ज्यात् । अज्यात् । अञ्जेस्सिचि ॥ ‘इडत्यर्ति’ इत्यत इडित्यनुवर्तते । ऊदित्त्वादेव सिद्धे नित्यार्थमिदम् । तदाह । अञ्जेरित्यादिना ॥ तञ्चू सङ्कोचने । नोपधः कृतपरसवर्णनिर्देश । अञ्जूवद्रूपाणि । यथायोग्यमूह्यानि । ओ विजीति ॥ ओकार इत् । अनिट्सु इरितो ग्रहणादय सेट् ॥

इति श्रीवासुदेवदीक्षितविदुषा विरचिताया सिद्धान्तकौमुदी व्याख्यायां बालमनोरमायां श्नम्विकरणं समाप्तम् ।