पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
२६९
बालमनोरमा ।

खिन्ते । खेत्ता । विद १४५१ विचारणे । विन्ते । वेत्ता ।

अथ परस्मैपदिनः । शिष्लृ १४५२ विशेषणे । शिनष्टि । शिष्टः । शिंषन्ति । शिशेषिथ । शेष्टा । शेक्ष्यति । हेर्धिः । जश्त्वम्। ष्टुत्वं 'झरो झरि--' (सू ७१) इति वा डलोपः । अनुस्वारपरसवर्णो शिण्ढि-शिण्ड्ढि । शिनषाणि । अशिनट् । लृदित्त्वादङ् । अशिषत् । पिष्लृ १४५३ संचूर्णने । शिषिवत् । पिनष्टि । भञ्जो १४५४ आमर्दने । भनक्ति । बभञ्जिथ । बभङ्क्थ । भङ्क्ता । भुज १४५५ पालनाभ्यवहारयोः । भुनक्ति । भोक्ता । भोक्ष्यति । अभुनक् । तृह १४५६ हिसि १४५७ हिंसायाम् ।


लोप इत्यावश्यकम् । आट पित्त्वेन डित्वाभावात् 'अनिदिताम्' इत्यस्याप्रवृत्ते । इनधावहै। लड्याह । ऐन्धेति । ऐन्धाः इति ॥ 'झषस्तथो.' इति थस्य धः । इन्धीत । लुडि ऐन्धिष्ट । शिष्लृ विशेषणे । अनिट् । शिशेषिथेति ॥ अजन्ताकारवत्त्वाभावात् क्रादिनियमान्नित्यमिट् । शि न ष् हि इति स्थिते अल्लोपे शि न् ष् हि इति स्थिते आह । हेर्धिरिति ॥ शिन् ष् धि इति स्थिते आह । जश्त्वमिति ॥ 'झला जश् झशि' इति षस्य ड इति भाव.। ष्टुत्वमिति ॥ धस्य ढ इति भाव । यद्यपि जश्त्वस्यासिद्धत्वात्ततः प्रागेव ष्टुत्वस्य उपन्यासो युक्त | तथापि जश्त्व ष्टुत्वमिति प्रक्रियाप्रदर्शनमात्रपर क्रमस्तु न विवक्षितः । झरः इति ॥ जश्त्वसम्पन्नस्य डस्य लोपविकल्प इत्यर्थ.। अनुस्वारपरसवर्णाविति ॥ नकारस्य 'नश्च' इत्यनुस्वारे सति तस्य परसवर्णो णकार इत्यर्थ । 'न पदान्त' इति निषेधान्नालोप स्थानिवत् । ढस्य लोपपक्षे उदाहरति । शिण्ढीति ॥ ढस्य लोपाभावे उदाहरति । शिण्ड्ढीति ॥ वस्तुतस्तु सानुस्वार एव पाठ उचित. ‘दीर्घादाचार्याणाम्’ इत्युत्तर 'अनुस्वारस्य ययि परसवर्ण' 'वा पदान्तस्य' ' तोर्लि' 'उद. स्थास्तम्भ्वोः पूर्वस्य’ झयो होऽन्यतरस्याम् । 'शश्छोटि' इति षट्सूत्रपाठोत्तर 'झलाञ्जश्झशि' 'अभ्यासे चर्च' 'खरि च' 'वावसाने' 'अणोऽप्रगृह्यस्यानुनासिक' इति पञ्चसूत्रपाठ इति भाष्यसम्मताष्टाध्यायीपाठे परसवर्णदृष्ट्या 'झलाञ्जश्झशि' इत्यस्य ‘झरो झरि' इत्यस्य चासिद्धत्वेन यय्परत्वाभावे परसवर्णाप्राप्तेरिति शब्देन्दुशेखरे स्थितम् । शिष्टात्। शिष्टम् । शिष्ट । शिनषाणीति ॥ आटः पित्त्वेन डित्त्वाभावात् 'श्नसोः' इत्यल्लोपो नेति भावः । अशिनडिति ॥ लडस्तिपो हल्ड्यादिलोपे षस्य जश्त्वमिति भावः । अशिष्टाम् । अशिषन् । अशिनट् । अशिष्टम् । अशिष्ट । अशिनषम् । अशिष्व । अशिष्म । भञ्जो आमर्दने । भनक्तीति ॥ श्नमि भ न न् ज् ति इति स्थिते 'श्नान्न लोपः' इति नलोप इति भाव । भङ्क्तः । भञ्जन्तीत्याद्यूह्यम् । भारद्वाजनियमात्थलि वेडिति मत्वा आह । बभञ्जिथ-बभङ्क्थेति ॥ भङ्क्तेति ॥ अनिडिति भावः । भुज पालनेति ॥ 'भुजोऽनवने' इति तड् वक्ष्यते । भुङ्क्ते । भुञ्जाते इत्यादि । तृह, हिसि, हिंसायाम् । ॠदुपध ।