पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६८
[रुधादि
सिद्धान्तकौमुदीसहिता

विदारणे । भिनत्ति । भिन्ते । भेत्ता । भेत्स्यति । अभिनत्-अभिनः । अभिनदम् । अभिन्त । अभिदत्-अभैत्सीत् । अभित्त । छिदिर् १४४१ द्वैधीकरणे । अच्छिदत्-अच्छैत्सीत् । अच्छित्त । रिचिर् १४४२ विरेचने । रिणक्ति । रिङ्क्ते । रिरेच । रिरिचे । रेक्ता । अरिणक् । अरिचत्-अरैक्षीत् । अरिक्त । विचिर् १४४३ पृथग्भावे । विनक्ति। विङ्क्ते । क्षुदिर् १४४४ सम्पेषणे । क्षुणत्ति । क्षन्ते । क्षोत्ता । अक्षुदत्-अक्षौत्सीत् । अक्षुत्त । युजिर् १४४५ योगे । योक्ता । उ छृदिर् १४४६ दीप्तिदेवनयोः । छृणत्ति । छृन्ते । चच्छर्द । 'सेऽसिचि -' (सू २५०६) इति वेट् । चच्छृदिषे-चच्छृत्से । छर्दिता । छर्दिष्यति-छर्त्स्यति । अच्छृदत्-अच्छर्दित् । अच्छर्दिष्ट । उ तृदिर् १४४७ हिसानादरयोः । तृणत्तीत्यादि । कृती १४४८ वेष्टने । परस्मैपदी । कृणत्ति । आर्धधातुके तौदादिकवत् । ञि इन्धी १४४९ दीप्तौ । त्रय आत्मनेपदिनः ।

२५४४ । श्नान्न लोपः । (६-४-२३)

श्नमः परस्य नस्य लोपः स्यात् । श्नसोरल्लोप: । (सू २४६९) । इन्धे । इन्त्से । इन्धिता । इनधै । ऐन्ध । ऐन्धाः । खिद १४५० दैन्ये ।


‘झलो झलि’ इति सिज्लोप । भिनत्तीति ॥ भिन्तः । भिन्दन्ति । भिनत्सि । भिन्थः । भिनद्मि । भिन्द्व । भिन्द्म. । भिन्ते इति ॥ भिन्दाते । भिन्दते । भिन्त्से । भिन्दाथे । भिन्ध्वे । भिन्दे । भिन्द्वहे । बिभेद । बिभेदिथ । बिभिदिव । बिभिदे । बिभिदिषे । अभिन्तेति ॥ लडि तडि रूपम् । अभिनत्-अभिनः इति ॥ 'दश्च' इति रुर्वेति भावः । लुडः परस्मैपदे आह । अभिदत्-अभैत्सीदिति ॥ इरित्त्वादड् वेति भाव । लुङि तड्याह । अभित्तेति ॥ 'झलो झलि’ इति सिज्लोपः । अभित्सातामित्यादि । उ छृदिरिति ॥ उकार इत् । ‘उदितो वा’ इति त्त्कायामिड्विकल्पार्थः । ञि इन्धी दीप्तौ । ईदित्त्व 'श्वीदित' इत्येतदर्थम् । श्नमि कृते इन न् ध् ते इति स्थिते । श्नान्न लोपः ॥ श्नम्प्रत्ययैकदेशस्य श्न इत्यस्य श्नादिति पञ्चमी । नेति लुप्तषष्ठीकम् । तदाह । श्नमः परस्य नस्येति ॥ नकारस्येत्यर्थः । अकार उच्चारणार्थः । तथाच इन ध् ते इति स्थिते आह । श्नसोरल्लोपः इति ॥ तथाच इन्ध् ते इति स्थिते 'झषस्तथो' इति तकारस्य धत्वे पूर्वधस्य जश्त्वे परिनिष्ठितमाह । इन्धे इति ॥ यद्यपि 'अनिदिताम्' इत्येवात्र नलोपः सिध्द्यति । तथापि अनक्ति इत्याद्यर्थ सूत्रमिहापि न्याय्यत्वादुपन्यस्तमिति भावः । इन्धते । इन्ध्वे । इन्धाम् । इन्त्स्व । इन्ध्वम् । इनधै इति ॥ श्नमि उत्तमस्य इटः एत्वे आटि वृद्धौ इन न् ध् ऐ इति स्थिते श्नान्नलोपे आटः पित्त्वेन डित्त्वाभावात् 'श्नसोरल्लोपः' इत्यभावे रूपमिति भावः । अत्र नलोपार्थमपि श्नान्न