पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६२
[तुदादि
सिद्धान्तकौमुदीसहिता

उत्सर्गे । घुट १३८६ प्रतिघाते । तुड १३८७ तोडने । तोडनं भेदः । थुड १३८८ स्थुड १३८९ संवरणे । थुडति । तुथोड । तुस्थोड । 'खुड' 'छुड' इत्येके । स्फुर १३९० फुल १३९१ सञ्चलने । 'स्फुर स्फुरणे' । 'स्फुल सञ्चलने' इत्येके ।

२५३७ । स्फुरतिस्फुलत्योर्निर्निविभ्यः । (८-३-७६)

षत्वं वा स्यात् । निष्फुरति-निःस्फुरति । 'स्फर' इत्यकारोपधं केचित्पठन्ति । पस्फार । 'स्फुड १३९२ चुड १३९३ व्रुड १३९४ संवरणे' 'क्रुड १३९५ भृड १३९६ निमज्जने' इत्येके । 'गुरी १३९७ उद्यमने' अनुदात्तेत् । गुरते । जुगुरे । गुरिता । 'णू १३९८ स्तवने' । दीर्घान्तः । 'परिणूतगुणोदयः' । इतश्चत्वारः परस्मैपदिनः । नुवति । अनुवीत् । 'धू १३९९ विधूनने' । धुवति । 'गु १४०० पुरीषोत्सर्गे' । जुगुविथ-जुगुथ । गुता । गुष्यति । अगुषीत् । 'ह्रस्वादङ्गात्' (सू २३६९) । अगुताम् । अगुषुः । 'ध्रु १४०१ गतिस्थैर्ययो:' । 'ध्रुव' इति पाठान्तरम् । आद्यस्य ध्रुवतीत्यादि गुवतिवत् । द्वितीयस्तु सेट् । दुध्रुविथ । ध्रुविता । ध्रुविष्यति । ध्रुव्यात् । अध्रुवीत् । अध्रुविष्टाम् । 'कुङ् १४०२ शब्दे' । दीर्घान्तः इति कैयटादयः । कुविता । अकुविष्ट । 'ह्रस्वान्तः' इति न्यासकारः । कुता । अकुत । वृत् । कुटादयो वृत्ताः ।

'पृङ् १४०३ व्यायामे' । प्रायेण व्याङ्पूर्वः । रिङ् । इयङ् । व्याप्रियते । व्यापप्रे । व्यापप्राते । व्यापरिष्यते । व्यापृत । व्यापृषाताम् । 'मृङ् १४०४ प्राणत्यागे ।

२५३८ । म्रियतेर्लुङ्लिङोश्च । (१-३-६१)


एवं अस्तार्ढाम् । अतार्ण्ढाम् । स्फुर स्फुरणे । स्फुरतिस्फुलत्योः ॥ मूर्द्धन्य इत्यधिकृतम् | 'सिवादीना वा' इत्यतो वेत्यनुवर्तते । तदाह । षत्वं वा स्यादिति ॥ शेषपूरणम् । णू स्तवने इति ॥ णोपदेशः | परिणूतेति ॥ ‘श्र्युकः किति’ इति नेट् । कुड् शब्दे । दीर्घान्तः इति ॥ ततश्चाय सेट् । पृङ् व्यायामे इति ॥ ह्रस्वान्तोऽयमनिट् । 'ॠद्धनोः स्ये' इति इटं मत्वा आह । व्यापरिष्यते इति ॥ मृड्धातुरनिट् । म्रियतेः ॥ ‘अनुदात्तडित.’ इत्यतः आत्मनेपदमित्यनुवर्तते । चकारेण ‘शदेश्शितः’ इत्यत शित इत्यनुकृष्यते ।