पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
२६१
बालमनोरमा ।

क्षुर १३४५ विलेखने । घुर १३४६ भीमार्थशब्दयोः । पुर १३४७ अग्रगमने । वृहू १३४८ उद्यमने । दन्त्योष्ठ्यादिः । पवर्गादिरित्यन्ये । तृहू १३४९ । स्तृहू १३५० तृंहू १३५१ हिंसार्थाः । तृहति । ततर्ह । स्तृहति । तस्तर्ह । तर्हिता-तर्ढा । स्तर्हिता-स्तर्ढा । अतृंहीत्-अतार्ड्क्षीत् । अतार्ढाम् । इषु १३५२ इच्छायाम् । 'इषुगमि-' (सू २४००) इति छः । इच्छति | एषिता-एष्टा । एषिष्यति । इष्यात् । ऐषीत् । मिष १३५३ स्पर्धायाम् । मिषति । मेषिता । किल २३५४ श्वैत्यक्रीडनयोः । तिल १३५५ स्नेहे । चिल १३५६ वसने । चल १३५७ विलसने । इल १३५८ स्वप्नक्षेपणयोः । विल १३५९ संवरणे ।दन्त्योष्ठ्यादिः । बिल १३६० भेदने । ओष्ठ्यादिः । णिल १३६१ गहने । हिल १३६२ भावकरणे । शिल १३६३ षिल १३६४ उञ्छे । मिल १३६५ श्लेषणे । लिख १३६६ अक्षरविन्यासे । लिलेख । कुट १३६७ कौटिल्ये । 'गाङ्कुटादिभ्यः–' (सू २४६१) इति ङित्त्वं । चुकुटिथ । अञ्णित इति किम्। चुकोट । कुटिता । पुट १३६८ संश्लेषणे । कुच १३६९ सङ्कोचने । गुज १३७० शब्दे । गुड १३७१ रक्षायाम् । डिप १३७२ क्षेपे । छुर १३७३ छेदने । 'न भकुर्छुराम्' (सू १३२९) इति न दीर्घः । छुर्यात् । स्फुट १३७४ विकसने । स्फुटति । पुस्फोट । मुट १३७५ आक्षेपमर्दनयोः । त्रुट १३७६ छेदने । 'वा भ्राश–' (सू २३२१) इति श्यन्वा । त्रुट्यति-त्रुटति । तुत्रोट । त्रुटिता । तुट १३७७ कलहकर्मणि । तुटति । तुतोट । तुटिता । चुट १३७८ छुट १३७९ छेदने । जुट १३८० बन्धने । कड १३८१ मदे । लुट १३८२ संश्लेषणे । कृड १३८३ घनत्वे । घनत्वं सान्द्रता । चकर्ड । कृडिता । कुड १३८४ बाल्ये । पुड १३८५


विस्रंसयेदित्यर्थः । उपसर्गवशात् “यजमानो मेखलां विचृतते” इत्यापस्तम्बसूत्रे तु तड् आर्षः । षुधातुष्षोपदेशः । कुर शब्दे । करोतेरेवेति व्याख्यानमेवात्र शरणम् । वृहूधातुः ॠदुपध. । ऊदित्त्वाद्वेट्कः । पवर्गादिरिति ॥ पवर्गतृतीयादिरित्यर्थः । तृहू स्तृहू तृंहू इति ॥ त्रयोऽपि ॠकारवन्तः । तृतीयोऽनुस्वारवान् । ऊदित्त्वाद्वेट्। तर्ढेति ॥ तृहेस्तासि ढत्वधत्वष्टुत्वढलोपाः । एव स्तर्ढा । तृण्ढा । अतर्हीत्-अतार्क्षीत् । अस्तर्हीत्-अस्तार्क्षीत् । इति सिद्धवत्कृत्य आह । अतृंहीत्-अतार्ङ्क्षीदिति ॥ तृहेरिडभावपक्षे हलन्तलक्षणवृद्धौ रपरत्वम् । हस्य ढ: ढस्य क. षत्व । अनुस्वारस्य परसवर्णो डकार इति भावः । अतार्ढामिति ॥ तृहेस्तसस्तामि सिच इडभावपक्षे लोपे हलन्तलक्षणवृद्धौ ढत्वधत्वष्टुत्वढलोपा इति भावः।