पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६०
[तुदादि
सिद्धान्तकौमुदीसहिता

आद्यः प्रथमान्तः । द्वितीयो द्वितीयान्तः । द्वावपि द्वितीयान्तावित्यन्ये । तृपति । ततर्प । तर्पिता । 'स्पृशमृश-' इति सिज्विकल्पः पौषादिकस्यैव । अङपवादत्वात् । तेनात्र नित्यं सिच् । अतर्पीत् । तृम्फति । शस्य ङित्त्वात् 'अनिदिताम्–' (सू ४१५) इति नलोपे 'शे तृम्फादीनां नुम् वाच्यः' (वा ४३२३) आदिशब्दः प्रकारे । तेन येऽत्र नकारानुषक्तास्ते तृम्फादयः । तृम्फन्ति । ततृम्फ । तृफ्यात् । तुप १३१० तुम्प १३११ तुफ १३१२ तुम्फ १३१३ हिंसायाम् । तुपति । तुम्पति । तुफति । तुम्फति । दृप १३१४ दृम्फ १३१५ उत्क्लेशे । प्रथमः प्रथमान्तः । द्वितीयो द्वितीयान्तः । प्रथमो द्वितीयान्त इत्येके । दृपति । दृफति । दृम्फति । ॠफ १३१६ ॠम्फ १३१७ हिंसायाम् । ॠफति । आनर्फ । ऋम्फति | ॠम्फाञ्चकार । गुफ १३१७ गुम्फ १३१९ ग्रन्थे । गुफति । जुगोफ । गुम्फति । जुगुम्फ । उभ १३२० उम्भ १३२१ पूरणे । उभति । उवोभ । उम्भति |'उम्भाञ्चकार' । शुभ १३२२ शुम्भ १३२३ शोभार्थे । शुभति । शुम्भति । दृभी १३२४ ग्रन्थे । दृभति । चृती १३२५ हिंसाश्रन्थनयोः । चर्तिता । 'सेऽसिचि–' (सू २५०६) इति वेट् । चर्तिष्यति-चर्त्स्यति । अचर्तीत् । विध १३२६ विधाने । विधति । वेधिता । जुड १३२७ गतौ । तवर्गपञ्चमान्त इत्येके । जुडति । 'मरुतो जुनन्ति' मृड १३२८ सुखने । मृडति । मर्डिता । पृड १३२९ च । पृडति । पृण १३३० प्रीणने । पृणति । पपर्ण । वृण १३३१ च । वृणति । मृण १३३२ हिंसायाम् । तुण १३३३ कौटिल्ये । तुतोण । पुण १३३४ कर्मणि शुभे । पुणति । मुण १३३५ प्रतिज्ञाने । कुण १३३६ शब्दोपकरणयोः । शुन १३३७ गतौ । द्रुण १३३८ हिंसागतिकौटिल्येषु । घुण ४३३९ घूर्ण १३४० भ्रमणे । षुर १३४१ ऐश्वर्यदीप्त्योः । सुरति । सुषोर । आशिषि सूर्यात् । कुर १३४२ शब्दे । कुरति । कूर्यात् । अत्र 'न भकुर्छुराम्' (सू १६२९) इति निषेधो न । करोतेरेव तत्र ग्रहणादित्याहुः । खुर १३४३ छेदने । मुर १३४४ संवेष्टने ।


शिशुमिव मतिभिः रिहन्ति हिसन्ति इत्यर्थः । तृपधातुश्श्यन्विकरण एवानिट् । अङपवादत्वादिति ॥ अपवादस्य उत्सर्गव्याप्यत्वादिति भावः । चृती हिंसाश्रन्थनयोरिति ॥ श्रन्थनं विस्रसनम् । चृततीत्यादि सुगमम् । “अथास्य योक्र विचृतेत्” इत्याश्वलायनः ।