पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
२५९
बालमनोरमा ।

व्यच १२९४ व्याजीकरणे । विचति । विव्याच । विविचतुः । व्यचिता । व्यचिष्यति । विच्यात् । अव्याचीत्-अव्यचीत् । 'व्यचेः कुटादित्वमनसि' (वा ३४५६) इति तु नेह प्रवर्तते । 'अनसि' इति पर्युदासेन कृन्मात्रविषयत्वात् । उछि १२९५ उञ्छे । उञ्छति । उछी १२९६ विवासे । उच्छति । ॠच्छ १२९७ गतीन्द्रियप्रलयमूर्तिभावेषु । 'ऋच्छत्यॄताम्' (सू २३८३) इति गुण: । द्विहल्ग्रहणस्यानेकहलुपलक्षणत्वान्नुट् । आनर्छ । आनर्छतुः । ऋच्छिता । मिच्छ १२९८ उत्क्लेशे । उत्क्लेशः पीडा । मिमिच्छ । अमिच्छीत् । जर्ज १२९९ चर्च १३०० झर्झ १३०१ परिभाषणभर्त्सनयोः । त्वच १३०२ संवरणे । तत्वाच । ॠच १३०३ स्तुतौ । आनर्च । उब्ज १३०४ आर्जवे । उज्झ १३०५ उत्सर्गे । लुभ १३०६ विमोहने । विमोहनमाकुलीकरणम् । लुभति । लोभिता-लोब्धा । लोभिष्यति । रिफ १३०७ कत्थनयुद्धनिन्दाहिंसादानेषु । रिफति । रिरेफ । 'रिह' इत्येके । 'शिशुं न विप्रा मतिभी रिहन्ति' । तृप १३०८ तृम्फ १३०९ तृप्तौ ।


अव्राक्षीदिति ॥ अव्रश्च् सीत् इति स्थिते हलन्तलक्षणा वृद्धिः। श्चुत्वस्यासिद्धत्वात् ‘स्को’ इति सलोपः। 'व्रश्च' इति चस्य षः तस्य 'षढोः' इति क. सस्य ष इति भावः | “नकारजावनुस्वारपञ्चमौ झलि धातुषु । सकारजश्शकारश्चेत् षाट्टवर्गस्तबर्गज.” इत्याहुः । व्यच व्याजीकरणे । सेट् । शे 'ग्रहिज्या' इति सम्प्रसारण मत्वा आह । विचतीति ॥विव्याचेति ॥ ‘लिट्यभ्यासस्य’ इत्यभ्यासयकारस्य सम्प्रसारणम् । 'न सम्प्रसारणे' इति न वकारस्य । विविचतुरिति ॥ कित्त्वात् 'ग्रहिज्या' इति सम्प्रसारणे कृते द्वित्वादीति भावः । विव्यचिथ। विव्यचिव । विच्यादिति ॥ आशीर्लिङि कित्त्वाद्यकारस्य सम्प्रसारणम् । 'अतो हलादेः' इति वृद्धिविकल्पं मत्वा आह । अव्याचीत्-अव्यचीदिति ॥ ननु 'व्यचेः कुटादित्वमनसि' इति व्यचेः कुटादित्ववचनात् व्यचिता, व्यचिष्यति, इत्यादावपि 'गाड्कुटादिभ्यः' इति डित्त्वात् सम्प्रसारण स्यादित्यत आह । व्यचेरिति ॥ कृन्मात्रेति ॥ अवधारणे मात्रशब्दः । 'उछि उञ्छे' ‘उछी विवासे’ इति भ्वादौ पठितौ । इह तयोः पाठस्तु शविकरणार्थः । तेन उञ्छती-उञ्छन्ती । उच्छती। उच्छन्ती । इति 'आच्छीनद्योः' इति नुम्विकल्पस्सिध्द्यति । भ्वादौ पाठस्तु पित्स्वरार्थ इत्यन्यत्र विस्तर. । ऋच्छगतीति ॥ 'छे च' इति तुकि तस्य श्चुत्वेन चकारनिर्देशः । ॠच्छति । णलि लघूपधत्वाभावाद्जगुणे अप्राप्ते आह । ऋच्छत्यॄतामिति ॥ द्वित्वे उरदत्त्वे हलादिशेषे 'अत आदे.' इति दीर्घे आ अर्च्छ इति स्थिते बहुहल्त्वात् द्विहल्त्वाभावान्नुटि अप्राप्ते आह । द्विहल्ग्रहणस्येति ॥ आनर्च्छेति ॥ 'इजादेः' इत्यत्र अनृच्छः इति पर्युदासादाम् न । ऋच्छितेति ॥ ‘ॠच्छत्यॄताम्’ इत्यत्र लिटीत्यनुवृत्तेर्न गुण इति भावः । लुभधातुस्सेट । 'तीषसह' इति वेडिति मत्वा आह । लोभिता-लोब्धेति ॥ शिशुन्नेति ॥ नशब्द इवार्थे । विप्राः