पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
२६३
बालमनोरमा ।

लुङ्लिङोः शितश्च प्रकृतिभूतान्मृङस्तङ् नान्यत्र । ङित्त्वं स्वरार्थम् । म्रियते । ममार । ममर्थ । मम्रिव । मर्तासि । मरिष्यति । मृषीष्ट । अमृत।

अथ परस्मैपदिनः सप्त । रेि १४०५ पि १४०६ गतौ । लघूपधगुणादन्तरङ्गत्वादियङ् । रियति । पियति । रेता । पेता । धि १४०७ धारणे । क्षि १४०८ निवासगत्योः । षू १४०९ प्रेरणे । सुवति । सविता | कॄ १४१० विक्षेपे । किरति । किरतः । चकार । चकरतुः । करिता-करीता । कीर्यात् । अकारीत् ।

२५३९ किरतौ लवने । (६-१-१४०)

उपात्किरतेः सुडागमः स्याच्छेदेऽर्थे । उपस्किरति । 'अडभ्यासव्यवायेऽपि सुट् कात्पूर्व इति वक्तव्यम्' (वा ३६९९) । उपास्किरत् । उपचस्कार |

२५४० । हिंसायां प्रतेश्च । (६-१-१४१)

उपात्प्रतेश्च किरतेः सुट् स्याद्धिंसायाम् । उपस्किरति । प्रतिस्किरति । गॄ १४११ निगरणे ।

२५४१ । अचि विभाषा । (८-२-२१)


प्रकृतिभूतादित्यध्द्याहार्यम् । तदाह । लुङ्लिङोरिति ॥ तङ् स्यादिति ॥ आत्मनेपदं स्यादित्यर्थः । म्रियमाणः इत्यत्र आनस्यापि इष्टत्वात् । ननु ङित्त्वादेव सिद्धे किमर्थमिदमित्याशङ्क्य नियमार्थमित्याह । नान्यत्रेति ॥ तर्हि डित्व व्यर्थमित्यत आह । ङित्त्वं स्वरार्थमिति ॥ 'तास्यनुदात्तेङिददुपदेशाल्लसार्वधातुकमनुदात्तम्' इत्येतदर्थमित्यर्थः । म्रियते इति ॥ शे कृते रिडियडाविति भावः । ॠदन्तत्वात् भारद्वाजमतेऽपि नेडित्याह । ममर्थेति । मम्रिवेति ॥ क्रादिनियमादिट् । मर्ता । ‘ॠद्धनोः स्ये' इति इटं मत्वा आह । मरिष्यतीति ॥ रि पि गताविति ॥ द्वाविमावनिटौ । ननु शे कृते तिपमाश्रित्य इकारस्य परत्वाल्लघूपधगुणः स्यादित्यत आह । अन्तरङ्गत्वादियङिति ॥ कॄ विक्षेपे इति ॥ दीर्घान्तोऽयं सेट् | किरतीति ॥ 'ॠत इद्धातोः' इति इत्त्व रपरत्वम् । चकरतुरिति ॥ कित्त्वेऽपि 'ॠच्छत्यॄताम्' इति गुण इति भावः । 'वॄतो वा' इति मत्वा आह । करिता-करीतेति ॥ किरतौ लवने ॥उपादिति ॥ 'उपात् प्रतियत्ने' इत्यतस्तदनुवृत्तेरिति भावः । सुडागमः इति ॥ 'सुट् कात्पूर्वः' इत्यतस्तदनुवृत्तेरिति भावः । 'अभ्यासव्यवायेऽपि' इति वार्तिकम् । 'सुट् कात्पूर्वः' इत्यनुवृत्तिलभ्यम् । हिंसायां प्रतेश्च ॥ चकारादुपादिति समुच्चीयते । तदाह । उपादिति । गॄ निगरणे इति ॥ निगरणं भक्षणम् । सेट् । अचि विभाषा ॥ ‘ग्रो यडि’ इत्यतः