पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०८
[अदादि
सिद्धान्तकौमुदीसहिता

उपसर्गेणः प्रादुसश्च परस्यास्तेः सस्य पः स्याद्यकारेऽच च परे । निष्यात्। प्रादुःष्यात् । निषन्ति । प्रादुःषन्ति । 'यच्परः’ किम् । अभिस्तः । मृजूष् १०६६ शुद्धौ ।

२४७३ । मृजेर्वृद्धिः । (७-२-११४)

मृजेरिको वृद्धिः स्याद्धातुप्रत्यये परे । । क्ङित्यजादौ वेष्यते*–' (वा ५०५७) । ‘व्रश्च–' (सू २९४) इति षः । मार्ष्टि । मृष्टः । मृजन्ति-मार्जन्ति ।


सस्यं इणः परत्वासम्भवात् । कोरित्यपि असम्भवान्न सम्बध्द्यते । अस्तिरिति पष्ठ्यर्थे प्रथमा । 'सहेस्साढस्सः' इत्यत. स इति षष्ठ्यन्तमनुवर्तते, मूर्द्धन्य इत्यधिकृतम् | य् अच् अनयोर्द्वन्द्वः । यचौ परौ यस्मादिति विग्रह. । यकारे अकारे च परे इति लभ्यते । तदाह । उपसर्गेणः इति ॥ । उपसर्गस्थादिण इत्यर्थ. । परस्येति ॥ । अस्तेः सस्य विशेषणमिदम् । न त्वस्तेः । तेन प्रादुरासीदित्यत्र न षत्वम् । यकारपरकत्वे उदाहरति । निष्यात्-प्रादुःष्यादिति ॥ प्रादुस् इति सान्तमव्ययम् । सस्य षत्वे पूर्वस्य सस्य ष्टुत्वेन प । षान्तत्वे तु प्रादुर्भ्यामिति रुत्वनिर्देशो नोपपद्यते । अच्परकत्वे उदाहरति । निषन्ति । प्रादुःषन्तीति । मृजूष् शुद्धाविति ॥ ऊदित्त्वमिङ्विकल्पार्थम् । 'पिद्भिदादिभ्योऽड्’ इत्यडर्थ पित्त्वम्। वस्तुतस्तु भिदादिगणे मृजाशब्दपाठादेव सिद्धेरिह षित्करणमनार्पमित्याहु । मृजेर्वृद्धिः ॥ 'इको गुणवृद्धी' इति परिभाषया इक इत्युपस्थितम् । मृजेरित्यवथxपष्ठी । तदाह । मृजेरिको वृद्धिः स्यादिति ॥ 'धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानम्' इति परिभाषामभिप्रेत्य आह । धातुप्रत्यये परे इति ॥ धातोर्विहिते प्रत्यये इत्यर्थ. । तेन परिभृङ्भ्यामित्यत्र न वृद्धिरिति भाव . । गुणापवादोऽयम् । क्ङित्यजादौ वेष्यते इति ॥ मृजेर्वृद्धिरिति शेषः । 'इको गुणवृद्धी' इति सूत्रभाष्ये इदम्पठितम् । व्रश्चेति षः इति ॥ मृज् ति इति स्थिते ऋकारस्य वृद्धौ रपरत्वे जकारस्य व्रश्चेति षत्वे तकारस्य ष्टुत्वेन टकारे मार्ष्टीति रूपमित्यर्थः । मृष्टः इति ॥ डित्त्वान्न वृद्धिः नापि गुण इति भाव । मृजन्ति-मार्जन्ति इति ॥ क्डित्यजादाविति वृद्धिविकल्प इति भाव । मार्क्षि । मृष्ठ. । मृष्ठ । मार्ज्मि । मृज्व । ममार्जेति ॥ णलि मृजेर्वृद्धिरिति भावः । अतुसादावजादौ किति वृद्धिविकल्प मत्वा आह । ममार्जतुः-ममृजतुरिति ॥ ममार्जुः-ममृजुः इत्यपि ज्ञेयम् । ऊदित्त्वादिड्विकल्प मृजेर्वृद्धिञ्च मत्वा आह । ममार्जिथ-ममार्ष्ठेति ॥ इडभावे जस्य व्रश्चेति पः । यस्य ष्टुत्वेन ठ इति भावः । ममार्जथुः—ममृजथु. । ममार्ज-ममृज । ममार्जिव-ममृजिव-ममृज्व । ममार्जिम-ममृजिम-ममृज्म । लुट्याह । मार्जिता-मार्ष्टेति ॥ ऊदि -

  • अत्र 'इहान्ये वैयाकरणा मृजेरजादौ संक्रमे विभाषा वृद्धिमारभन्ते । तदिहापि साध्यम्' इति 'इको गुण'-इति सूत्रस्थ भाष्यं मानम् ।