पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
२०९
बालमनोरमा ।

ममार्ज । ममार्जतुः-ममृजतुः । ममार्जिथ -ममार्ष्ठ । मार्जिता-मार्ष्टा । मृड्ढि। अमार्ट् । अमार्जम् । अमार्जीत्-अमार्क्षीत् । रुदिर् १०६७ अश्रुविमोचने ।

२४७४ । रुदादिभ्यः सार्वधातुके । (७-२-७६)

'रुद् ’ 'स्वप् ' 'श्वस्' 'अन्’ 'जक्ष्' एभ्यो वलादेः सार्वधातुकस्येट् स्यात् । रोदिति । रुदितः । हौ परत्वादिटि धित्वं न । रुदिहि ।

२४७५ । रुदुश्च पञ्चभ्यः । (७-३-९८)

हलादेः पित: सार्वधातुकस्यापृक्तस्य ईट् स्यात् ।

२४७६ । अङ्गार्ग्यगालवयोः । (७-३-९९)

अरोदीत्-अरोदत् । अरुदिताम् । अरुदन् । अरोदीः-अरोदः । अरोदम् । प्रकृतिप्रत्ययविशेषापेक्षाभ्यामडीड्भ्यामन्तरङ्गत्वाद्यासुट् । रुद्यात् ।


दिटि तदभावे च 'मृजेवृद्धिः' इति भाव । मार्जिष्यति । मार्क्ष्यति । मार्ष्टु-मृष्टात् । मृष्टाम् । मार्जन्तु—मृजन्तु । मृड्ढीति ॥ हेरपित्त्वेन डित्त्वान्न वृद्धिः । व्रश्चादिना जस्य षः । हेर्धि. षस्य जश्त्वेन ड. धस्य ष्टुत्वेन ढः । मृष्टात् । मृष्टम् । मृष्ट । मार्जानि । मार्जाव । मार्जाम । लड्याह । अमार्ट् इति ॥ तिप इकारलोपे वृद्धौ रपरत्वे हल्ड्यादिना तकारलोपे व्रश्चादिना जस्य षः तस्य जश्त्वचर्त्वे इति भावः । अमृष्टाम् । अमार्जन्-अमृजन् । अमार्ट् । अमृष्टम् । अमृष्ट । अमार्जमिति ॥ अमृज्व । अमृज्म । मृज्यात् । मृज्याताम् । मृज्यास्ताम्। अमार्जीत्-अमार्क्षीदिति ॥ ऊदित्त्वादिङ्विकल्प इति भावः । इट्पक्षे अमार्जिष्टाम् । अमार्जिषुरित्यादि सुगमम् । इडभावे अमार्ष्टाम् । अमार्क्षु । अमार्क्षीः । अमार्ष्टम् । अमार्ष्ट । अमार्क्षम् । अमार्क्ष्व । अमार्क्ष्म | अमार्जिष्यत् । अमार्क्ष्यत् । रुदिर्धातुरिरित् सेट् । रुदादिभ्यः ॥ इड्वलादेरित्यनुवृत्तिम्मत्वा आह । वलादेरिति । रुदितः इति ॥ डित्वान्न गुणः । रुदन्ति । रोदिषि । रुदिथः । रुदिथ । रोदिमि । रुदिवः । रुदिमः । रुरोद । रुरुदतुः । रुरोदिथ । रुरुदिव । रुरुदिम। रोदिता । रोदिष्यति । रोदितु। रुदितात्-रुदिताम् । रुदन्तु । रुदिहि इति स्थिते 'हुझल्भ्यः' इति धित्वमाशङ्कय आह । हौ परत्वादिति। रुदिहीति ॥ हेरपित्त्वेन डित्त्वान्न लघूपधगुण इति भाव.। रुदितात् । रुदितम् । रुदित । रोदानि । रोदाव । रोदाम । रुदश्च पञ्चभ्य ॥ 'नाभ्यस्तस्य' इत्यतः पिति सार्वधातुके इति 'उतो वृद्धिः' इत्यतो हलीति 'गुणोऽपृक्त्ते' इत्यत. अपृक्ते इति 'बुव ईट्' इत्यत ईडिति चानुवर्त्तते । रुद इति पञ्चमी । रुदादिभ्य इति विवक्षित इत्यभिप्रेत्य सूत्रशेष पूरयति । हलादेरित्यादिना । अङ्गार्ग्यगालवयोः ॥ अनयोर्मते रुदादिभ्यः पञ्चभ्यः परस्य हलादेः पितः सार्वधातुकस्य अडागमः स्यादिति स्पष्टोऽर्थ । अरोदीरिति ॥ अरुदितम् । अरुदित इत्यपि ज्ञेयम् । अरोदमिति ॥ अरुदिव । अरुदिम इत्यपि ज्ञेयम् । ननु लिडस्तिपि