पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
२०७
बालमनोरमा ।

२४७० । अस्तेर्भूः । (२-४-५२)

बभूव | भविता । अस्तु । स्तात् । स्ताम् । सन्तु |

२४७१ । घ्वसोरेद्ध्वाभ्यासलोपश्च । (६-४-११९)

घोरस्तेश्चैत्त्वं स्याद्धौ परेऽभ्यासलोपश्च । आभीयत्वेनैत्त्वस्यासिद्धत्वाद्धेर्धिः । 'श्नसोः –' (सू २४६९) इत्यल्लोपः । एधि । तातङ्पक्षे एत्त्वं न । परेण तातङा बाधात् । 'सकृद्गतौ–' (प ४१) इति न्यायात् । स्तात् । स्तम् । स्त । असानि । असाव । असाम । 'अस्तिसिचः-' (सू २२२५) इतीट् । आसीत् । 'श्नसोर–' (सू २४६९) ल्लोपस्याभीयत्वेनासिद्धत्वादाट् । आस्ताम् । आसन् । स्यात् । भूयात् । अभूत् । सिचोऽस्तेश्च विद्यमानत्वेन विशेपणादीण्न |

२४७२ । उपसर्गप्रादुर्भ्यामस्तिर्यच्परः । (८-३-८७)


धातोर्भूभावः स्यात् आर्धधातुके परे इत्यर्थः । अस् हि इति स्थिते । घ्वसोरेद्धावभ्यासलोपश्च ॥ घु अस् अनयोर्द्वन्द्वः । एत् हौ इति च्छेद. । ननु अस् हि इति स्थिते 'हुझल्भ्योहेर्धिः' इति धित्वम्परत्वात् बाधित्वा ‘घ्वसो’ इति सकारस्य एत्त्वे कृते हुझल्भ्य. परत्वाभावात् कथन्धिभाव इत्यत आह । आभीयत्वेनेति ॥ तथाच अ एधीति स्थिते आह । श्नसोरिति ॥ नन्वाशिषि अस् हि इति स्थिते तातडं बाधित्वा परत्वादेत्त्वम्प्राप्नोतीत्यत आह । तातङ्पक्षे एत्त्वन्नेति ॥ कुत इत्यत आह । परेणेति ॥ ननु कृते तातडि तस्य स्थानिवत्त्वेन हित्वात्तस्मिन्परे ‘घ्वसो’ इत्येत्त्वङ्कुतो नेत्यत आह । सकृद्गताविति ॥ सकृत् एकवारं गतौ प्रवृत्तौ विप्रतिषेधे विरोधे सति यद्बाधितन्तद्बाधितमेव भवति, नतु पुनः प्रवर्तते इति तदर्थः । लडस्तिपि विशेषमाह । अस्तिसिचः इति ॥ इकारलोपे आटि वृद्धौ अस्तिसिचः इति ईडागम इत्यर्थे । ननु तसादौ डिति परत्वादाडागमात्प्राक् ‘श्नसो.' इत्यल्लोपे सति अजादित्वाभावात् कथमाडित्यत आह । श्नसोरल्लोपस्याभीयत्वेनेति । आस्तामिति ॥ अत्र कृते आडागमे तस्य लोपनिवृत्त्यर्थ ‘श्नसोरल्लोप' इति तपरकरणम् । वस्तुतस्तु आट आभीयत्वेनासिद्धत्वादेव लोपो न भवतीति ‘श्नसोरल्लोप’ इत्यत्र तपरकरण व्यर्थमिति भाष्ये स्पष्टम्। आसन्निति ॥ आसीः । आस्तम् । आस्त । आसम् । आस्व । अस्म । विधिलिङ्याह । स्यादिति ॥ स्याताम् । स्युरित्यादि । आशीर्लिङि आर्धधातुकत्वात् भूभावम्मत्वा आह । भूयादिति ॥ लुङि तु सिचि भूभावे 'गातिस्था' इति सिचो लुकम्मत्वा आह । अभूदिति ॥ तत्र 'अस्तिसिचोऽपृक्ते' इति ईडागममाशङ्क्य आह । सिचोऽस्तेश्चेति ॥ इह भूभावे सति अस्तेरश्रूयमाणत्वात् ईण्नेति भावः । उपसर्गप्रादुर्भ्याम् ॥ उपसर्ग. प्रादुस् अनयोर्द्धन्द्वः । इण्कोरित्यधिकृतम् । तत्र इण इत्युपसर्गेण सम्बध्द्यते न तु प्रादुसि। ततः परस्य अस्तेः