पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
२३९
बालमनोरमा ।

असृक्षाताम् । लिश ११८० अल्पीभावे । लिश्यते । लेष्टा । लेक्ष्यते । लिक्षीष्ट । अलिक्षत । अलिक्षाताम् ।

अथागणान्तात्परस्मैपदिनः । राधः ११८१ अकर्मकाद्वृद्धावेव । एवकारो भिन्नक्रमः । राधोऽकर्मकादेव श्यन् । उदाहरणमाह । वृद्धाविति । यन्मह्यमपराध्यति । द्रुह्यतीत्यर्थः । विराध्यन्तं क्षमेत कः । द्रुह्यन्तमित्यर्थः । राध्यत्योदनः । सिध्यतीत्यर्थः । कृष्णाय राध्यति । दैवं पर्यालोचयतीत्यर्थः । दैवस्य धात्वर्थेऽन्तर्भावाज्जीवत्यादिवदकर्मकत्वम् । रराध । रराधतुः । रराधिथ । 'राधो हिसायाम्' (सू २५३२) इत्येत्त्वाभ्यासलोपाविह न ।


मिति भावः । आशीर्लिङि आह । सृक्षीष्टेति ॥ अत्र लघूपधगुणमाशङ्कय आह । लिङ्सिचाविति । नाप्यमिति ॥ 'सृजिदृशोर्झल्यम्' इत्यमपि नास्तीत्यर्थ. । आकित्येव तद्विधानादिति भावः । लुङ्याह । असृष्टेति ॥ ‘झलो झलि’ इति सिचो लोप. । 'लिङ्सिचावात्मनेपदेषु' इति सिचः कित्त्वान्न गुणः नाप्यमिति भावः । लिश अल्पीभावे । लिक्षीष्टेति ॥ 'लिङ्सिचौ' इति कित्त्वान्न गुणः । अलिक्षतेति ॥ 'शल इगुपधात्' इति क्स. । आ गणान्तादिति ॥ दिवादिगणसमाप्तिपर्यन्तमित्यर्थ. । राधोऽकर्मकाद्वृद्धावेवेति ॥ श्यनिति शेष. । राधधातोरकर्मकाद्वृद्धावेवार्थे श्यनिति प्रतीयमानोऽर्थः । एवं सति अकर्मकादिति व्यर्थम् । राधेरर्थान्तरे च श्यन् न स्यात् । इष्यते हि अपराध्यतीत्यादौ द्रोहाद्यर्थेऽपि श्यन् । तत्राह । एवकारो भिन्नक्रमः इति ॥ यस्मिन् क्रमे वृद्धावित्यत ऊर्ध्व एवकार पठितः ततोऽन्यः क्रमो यस्य स भिन्नक्रम इत्यर्थः । वृद्धावित्यत ऊर्ध्व पठित एवकार. अन्यत्र निवेशनीय इति यावत् । तदेव दर्शयति । राधोऽकर्मकादेव श्यनिति ॥ एवञ्चार्थान्तरेऽपि श्यन् सिध्द्यति । शत्रु हिनस्तीत्यर्थे शत्रुमपराध्नोतीत्यत्र सकर्मकत्वात् न श्यनिति भावः । तर्हि वृद्धावित्यस्य किं प्रयोजनमित्याशङ्कय अकर्मकक्रिया एवविधेति प्रदर्शनार्थन्तत् नतु परिसङ्ख्यानार्थमित्याह । उदाहरणमाह । वृद्धावितीति ॥ एवञ्च वृद्धिग्रहणमकर्मकक्रियामात्रोपलक्षणमिति भाव. । तथाविधार्थान्तराण्युदाहरति । यन्मह्यमित्यादिना ॥ 'क्रुधद्रुह' इति सम्प्रदानत्वम् । कृष्णाय राध्यतीति ॥ 'राधीक्ष्योर्यस्य विप्रश्नः' इति सम्प्रदानत्वम् । दैवमिति ॥ कृष्णस्य किमिदानीं शुभमशुभं वेति पृष्टो दैवज्ञः तस्य शुभाशुभसूचकादित्यादिग्रहस्थितिं ज्योतिश्शास्त्रतः परीक्षते इति यावत् । ननु पर्यालोचने दैवस्य कर्मत्वात्कथमिह अकर्मकतेत्यत आह । दैवस्येति ॥ ननु 'राधोऽकर्मकाद्वृद्धावेव' इत्यत्र वृद्धिग्रहणस्य उपलक्षणतया हिंसार्थकस्यापि राधेर्दैवादिकत्वात् रराधतु. इत्यादौ 'राधो हिसायाम्' इति वक्ष्यमाणावेत्त्वाभ्यासलोपौ स्यातामित्यत आह। राधः इति ॥ इह नेति ॥ रराधतुः इत्यादौ राधेर्हिंसार्थकत्वे 'राधो हिंसायाम्' इति वक्ष्यमाणावेत्त्वाभ्यासलोपौ न स्त इत्यर्थः । कुत इत्यत