पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
२३१
बालमनोरमा ।

एषामाकारोऽन्तादेशः स्याज्झलादौ सनि झलादौ क्ङिति च । जजातः । जज्ञति । जजंसि । जजान । जजायात्-जजन्यात् । जायात्-जन्यात् । गा ११०६ स्तुतौ । देवाञ्जिगाति सुम्नयुः । जिगीतः । जिगति ।

इति तिडन्तजुहोत्यादिप्रकरणम् ।



झलादौ सनि झलादौ क्ङिति चेति ॥ सन्विशेषणञ्झलादाविति किम् । जिजनिषति । सिसनिषति । चिकनिषति । अथ क्डितोर्झल्विशेषणस्य प्रयोजनमाह । जज्ञतीति ॥ जजन् अति इति स्थिते अतेर्डित्त्वे झलादित्वाभावादात्त्वाभावे 'गमहन' इत्युपधालोपे नकारस्य श्चुत्वेन ञकार इति भावः । 'जनसनखना सन्' इत्याश्रित्य योगविभागेन उक्तार्थसिद्धिञ्चाश्रित्य झल्ग्रहणन्त्वत्र सूत्रे प्रत्याख्यातम् भाष्ये । जजंसीति ॥ 'नश्च' इत्यनुस्वार.। जजाथ. । जजाथ । जजन्मि । जजन्वः । जजन्म । जजानेति ॥ जज्ञतु । सेडयम् । जजनिथ। जज्ञथुः । जज्ञिव । जनिता । जनिष्यति । जजन्तु-जजातात् । जजाहि । जजनानि । अजजन् । अजजाताम् । अजज्ञु. । अजजनम् । अजजन्व । विधिलिङि 'ये विभाषा' इति मत्त्वा आह । जजायात्-जजन्यात् इति ॥ अजनीत्-अजानीत् । अजनिष्यत् । गा स्तुतौ। देवान्जिगातीति ॥ 'भृञामित्' इत्यत्र 'बहुळञ्छन्दसि' इति वचनादभ्यासस्य इत्त्वमिति भावः । जिगीतः इति ॥ 'ई हल्यघोः' इति ईत्त्वम् । जिगतीति ॥ अभ्यस्तत्वाददादेशे 'श्नाभ्यस्तयोः' इत्याल्लोपः । जिगासि । जिगीथः । जिगीथ । जिगामि । जिगीवः । जगौ । जगतुः । जगिथ-जगाथ । जगिव । गाता । गास्यति । जिगातु-जिगीतात् । जिगीताम् । जिगतु । जिगीहि । जिगानि । आजगात् । अजिगीताम् । अजिगुः । अजिगाः । अजिगाम् । अजिगीव । जिगीयात् । आशिषि गायात् । अगासीत् । अगास्यत् ।

इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदी-

व्याख्यायां बालमनोरमायां श्लुविकरणं समाप्तम् ।