पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

। श्रीरस्तु ।

॥ अथ तिङन्तदिवादिप्रकरणम् ॥

दिवु ११०७ क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिxतिषु । झॄषन्ताः परस्मपादनः ।

२५०५ । दिवादिभ्यः श्यन् । (३-१-६९)

शापोऽपवादः 'हलि च' (सू ३५४) इति दीर्घः । दीव्यति । दिदेव । देविता । देविष्यति । दीव्यतु । अदीव्यत् । दीव्येत् । दीव्यात् । अदेवीत् । अदेविष्यत् । षिवु ११०८ तन्तुसन्ताने । परिषीव्यति । परिषिषेव । न्यषेवीत्-न्यसेवीत् । स्रिवु ११०९ गतिशोषणयोः । ष्ठिवु १११० निरसने । केचिदिहेमं न पठन्ति । ष्णुसु ११११ अदने । 'आदाने' इत्येके । 'अदर्शने' इत्यपरे । सुष्णोस । ष्णसु १११२ निरसने । स्नस्यति । स सस्नास । क्नसु १११३ ह्वरणदीप्त्योः । ह्वरणं कौटिल्यम् । चक्नास । व्युष १११४ दाहे । वुव्योष । प्लुष १११५ च । नृती १११६ गात्रविक्षेपे । नृत्यति । ननर्त ।


अथ श्यन्विकरणधातवो निरूप्यन्ते । दिवु क्रीडेति ॥ उदिदयम् । तेन क्त्वायामिड्विकल्पः | निष्ठायाञ्च सेट्। झॄषन्ताः इति ॥ जॄप् झॄप् वयोहानौ इत्येतत्पर्यन्ता इत्यर्थ । दिवादिभ्यः श्यन् ॥ 'कर्तरि शप्' इत्यत. कर्तरीति 'सार्वधातुके यक्' इत्यतः सार्वधातुके इति चानुवर्तते इत्यभिप्रेत्य आह । शापोऽपवादः इति ॥ शकारनकारावितौ । दिव् य ति इति स्थिते आह । हालि चेति दीर्घः इति ॥ श्यन. अपित्त्वेन डित्त्वान्न गुण इति भावः । दीव्यतः । दीव्यन्ति । इत्यादि सुगमम्। दिदेवेति ॥ दिदिवतु । दिदेविथ । दिदिविव । सेट्त्व सूचयति । देवितेति ॥ षिवु धातुरपि सेट् षोपदेशः दिवुधातुवत् । परिषीव्यतीति ॥ 'परिनिविभ्यस्सेव' इति षत्वमिति भाव । परिषिषेवेति ॥ स्थादिष्वेवाभ्यासस्य इति नियमस्तु न । तत्र प्राक्सितादित्यनुवृत्तेरिति भावः । 'सिवादीना वाडव्यवायेऽपि' इति मत्वा आह । न्यषेवीत्-न्यसेवीदिति ॥ स्रिवु धातुस्तु रेफवान् । ष्ठिवु निरसने इति ॥ 'सुब्धातुष्वक्कष्ठीवाम्' इति न सत्वम् । ष्ठीव्यति इत्यादि सुगमम् । आर्धधातुकेषु तु शब्विकरणस्थष्ठिवुधातुवद्रूपाणि । ष्णसु धातुश्च षोपदेशः । नृती गात्रेति ॥ 'श्वीदितः'