पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२४
[जुहोत्यादि
सिद्धान्तकौमुदीसहिता

अबिभरुः । बिभृयात् । भ्रियात् । भृषीष्ट । अभार्षीत् । अभृत । माङ् १०८८ माने शब्दे च ।

२४९७ । ई हल्यघोः । (६-४-११३)

श्नाभ्यस्तयोरात ईत्स्यात्सार्वधातुके क्ङिति हलि न तु घुसंज्ञकस्य । मिमीते । 'श्नाभ्यस्तयोः-' (सू २४८३) इत्याल्लोपः । मिमाते । मिमते । प्रण्यमास्त । ओ हाङ् २०८९ गतौ । जिहीते । जिहाते । जिहते । जहे । हाता । हास्यते । ओ हाक् १०८९ त्यागे । परस्मैपदी । जहाति ।


बभ्राथे । बभृढ्वे । बभ्रे । बभृवहे । वभृमहे । भर्ता । भरिष्यति । भरिष्यते । बिभर्तु-बिभृतात् । बिभृताम् । बिभ्रतु । इति सिद्धवत्कृत्य आह । बिभृहीति ॥ हेरपित्त्वेन डित्त्वाद्गुणनिषेध इति भावः । बिभृतात् । बिभृतम् । बिभृत इति सिद्धवत्कृत्य आह । बिभराणीति ॥ आट पित्त्वेन डित्त्वाभावान्न गुणनिषेध इति भावः । बिभराव । बिभराम । लङ्याह । अबिभरिति ॥ अबिभृ त् इति स्थिते गुणे रपरत्वे हल्ड्यादिलोपे रेफस्य विसर्ग इति भावः । अबिभरुरिति ॥ । अभ्यस्तत्वात् झेर्जुस् 'जुसि च' इति गुणः । अबिभः । अबिभृतम् । अबिभृत । अबिभरम् । अबिभृव । अबिभृम । अबिभृत । अबिभ्राताम् । अबिभ्रत । अबिभृथाः । अबिभ्राथाम् । अबिभृब्वम् । अबिभ्रि । अबिभृवहि । अबिभृमहि । आशीर्लिंङ्याह । भ्रियादिति ॥ 'रिड्शयग्लिड्क्षु' इति रिड्। आत्मनेपदे आशीर्लिङ्याह । भृषीष्टेति ॥ 'उश्च' इति कित्त्वान्न गुणः । अभार्षीदिति ॥ । अनिट्त्वान्नसिज्लोपः | सिचि वृद्धिः। रपरत्वमिति भावः । अभार्ष्टामित्यादि । आत्मनेपदे लुड्याह । अभृतेति ॥ 'ह्रस्वादङ्गात्' इति सिचो लुक् । अभृषातामित्यादि । माङ् माने इति ॥ अनिट् । डित्त्वादात्मनेपदी । श्लौ द्वित्वे ‘भृञामित्' इति अभ्यासस्य इत्त्वे मि मा ते इति स्थिते । ई हल्यघोः ॥ ई इति लुप्तप्रथमाकम् । 'श्नाभ्यस्तयोरातः' इत्यनुवर्तते । 'गमहन' इत्यतः क्डितीति ‘अत उत्सार्वधातुके' इत्यतः सार्वधातुके इति चानुवर्तते । तदाह । श्नाभ्यस्तयोरित्यादिना । आल्लोपः इति ॥ अजादौ क्डिति सार्वधातुके इति शेषः । मिमते इति ॥ अभ्यस्तत्वाददादेशः । मिमीषे । मिमाथे। मिमीध्वे । मिमे । मिमीवहे । मिमीमहे । ममे । ममाते । ममिरे । ममिषे । ममाथे । ममिध्वे । ममे । ममिवहे । ममिमहे । माता । मास्यते । मिमीताम् । मिमीष्व । मिमाथाम् । मिमीध्वम् । मिमै । मिमावहै । मिमामहै । अमिमीत । अमिमाताम् । अमिमत । अमिमीथाः । अमिमाथाम् । अमिमीध्वम् । अमिमि । अमिमीवहि । अमिमीमहि । मिमीत । मिमीयाताम् । मिमीरन् । मिमीथाः । मिमीयाथाम् । मिमीध्वम् । मिमीय । मिमीवहि । मिमीमहि । मासीष्ट । अमास्त । अमासाताम् । अमासत । अमास्थाः । अमासाथाम् । अमाध्वम् । अमासि । अमास्वहि । अमास्महि । अमास्यत । ओ हाङ् गताविति ॥ अनिट् । डित्त्वादात्मनेपदी । ‘भृञामित्’ इति इत्त्वम् । माड्धातुवद्रूपाणि । अभ्यासे चुत्वं