पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
२२३
बालमनोरमा ।

पपरतुः । पपरुः । परिता-परीता । अपिपः । अपिपूर्ताम् । अपिपरुः । पिपूर्यात् । पूर्यात् । अपारीत् । अपारिष्टाम् । 'ह्रस्वान्तोऽयम्' इति केचित् । पिपर्ति । पिपृतः । पिप्रति । पिपृयात् । आशिषि । प्रियात् । अपार्षीत् । पाणिनीयमते तु 'तं रोदसी पिपृतम्’ इत्यादौ छान्दसत्वं शरणम् । डुभृञ् १०८७ धारणपोषणयोः ।

२४९६ । भृञामित् । (७-४-७६)

'भृञ्' 'माङ्' 'ओ हाड्' एषां त्रयाणामभ्यासस्य इत्स्यात् श्लौ । बिभर्ति । बिभृतः । बिभ्रति । बिभृध्वे । श्लुवद्भावात् द्वित्वेत्त्वे । बिभरामास । बभार । बभर्थ । बभृव । बिभृहि । बिभराणि । अबिभः । अबिभृताम् ।


पप्रथु.-पपरथुः । पप्र–पपर । पपार–पपर । पप्रिव-पपरिव । 'वॄतो वा' इति दीर्घविकल्पम्मत्वा आह । परिता-परीतेति ॥ परिष्यति परीष्यति । पिपर्तु-पिपूर्तात् । पिपूर्ताम् । पिपुरतु । पिपूर्हि-पिपूर्तात् । पिपूर्तम् । पिपूर्त । पिपराणि । पिपराव । पिपराम । लङ्याह । अपिपरिति ॥ अपि पॄ त् इति स्थिते गुणे रपरत्वे हल्ड्यादिना तकारलोपे रेफस्य विसर्गः । अपिपरुरिति ॥ अभ्यस्तत्वात् जुस् । कृते 'जुसि च' इति गुणे रपरत्वम् । अपिपः । अपिपूर्तम् । अपिपूर्त । अपिपरम् । अपिपूर्व । अपिपूर्म । केचिदिति ॥ अन्ये आचार्या इत्यर्थ. । ह्रस्वान्तत्वपक्षे 'उदोष्ठ्य' इत्युत्त्वन्नेति मत्वा आह । पिपृतः इति ॥ ह्रस्वान्तस्य अनिट्त्वाल्लुडादौ पर्तेत्यादि । पिपृहि । अपार्षीदिति ॥ हस्वान्तस्य अनिट्त्वान्न सिज्लोप इति भावः । नन्वाचार्यान्तरसम्मत ह्रस्वान्तत्वङ्कुतोऽस्माभिरादर्तव्यम् इत्यत आह । पाणिनीयेति ॥ पाणिनिसम्मतदीर्घान्तत्वस्यैवाश्रयणे 'त रोदसी पिपृत' इत्यादौ 'उदोष्ठ्य' इत्युत्त्वापत्त्या ॠकारस्य ह्रस्वस्य श्रवणानापत्त्या तद्विषये छान्दसत्वमेव शरणमनुसरणीय स्यादित्यर्थः । डुभृञिति ॥ अनिडय ञित्त्वादुभयपदी। श्लौ सति द्वित्वादौ बिभर्तीत्यादि स्थितम् । भृञामित् ॥ भृञामिति बहुवचनाद्भृञादीनामिति लभ्यते। 'अत्र लोपः' इत्यतः अभ्यासस्येति 'निजान्त्रयाणाङ्गुणः श्लौ' इत्यतः त्रयाणा श्लाविति चानुवर्तते । तदाह । भृञ् माङित्यादिना ॥ बिभ्रतीति ॥ अभ्यस्तत्वाददादेशे यण् । बिभर्षि । बिभृथः । बिभृथ । बिभर्मि । बिभृवः । बिभृम: । बिभृते । बिभ्राते । बिभ्रते । बिभृषे । बिभ्राथे । इति सिद्धवत्कृत्य आह । बिभृध्वे इति ॥ बिभ्रे । बिभृवहे । बिभृमहे । श्लुवद्भावादिति ॥ 'भीह्रीभृहुवाम्' इत्यनेन इति भावः । बिभरामासेति ॥अनुप्रयोगसामर्थ्यादस्तेः भूभावो नेति भावः । बभरेति ॥ श्लावित्यनुवृत्तेर्भृञामिदिति नेत्त्वम् । बभ्रतुः । बभ्रुः । इत्यपि ज्ञेयम् । 'कृसृभृवृ' इति लिटि इण्निषेधः । थल्यपि 'अचस्तास्वत्' इति नित्यमिण्निषेधः । ॠदन्तत्वेन भारद्वाजमतेऽपि निषेधात् । तदाह । बभर्थेति ॥ बभ्रथुः । बभ्र । बभार-बभर इति सिद्धवत्कृत्य आह । बभृवेति ॥ क्रादित्वादिण्निषेध इति भावः । बभ्रे । बभ्राते । बभ्रिरे । बभृषे ।