पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/२०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
४१७
बालमनोरमा ।

यत्कर्मकारकं स चेण्णौ कर्ता स्यान्न त्वाध्याने । 'णिचश्च' (सू २५६४) इति सिद्धेऽकर्त्रभिप्रायार्थमिदम् । कर्त्रभिप्राये तु 'विभाषोपपदेन–' (सू २७४४) इति विकल्पे 'अणावकर्मकात्--' (सू २७५४) इति परस्मैपदे च परत्वात्प्राप्ते 'पूर्वविप्रतिषेधेनेदमेवेष्यते' । कर्तृस्थभावकाः कर्तृस्थक्रियाश्चोदाहरणम् ।


स्यादिति ॥ अणौ यत् कर्म णौ चेदिति द्वितीय वाक्यम् । 'कर्तरि कर्मव्यतिहारे' इतिवत्कर्मशब्दोऽत्र क्रियापर । यत्तदोर्नित्यसम्बन्धात् तदिति लभ्यते । तथाच अणौ या क्रिया सा ण्यन्ते चेदिति लभ्यते । एवं सति पचति पाचयतीत्यादौ सर्वत्र अणौ क्रियायाः ण्यन्ते अवश्यसत्त्वाद्वाक्यमिदमनर्थकम् । तस्मात् अणौ या क्रिया सैव ण्यन्ते चेदित्येवकारो लभ्यते । ततश्च द्वितीयवाक्यस्य फलितमाह । अणौ या क्रिया सैव चेण्ण्यन्तेनोच्येत इति ॥ स कर्तेति तृतीय वाक्यम् । अत्र अणौ यत् कर्म णौ चेदित्यनुवर्तते । कर्मशब्दोऽत्र कारकविशेषपरः । शब्दाधिकाराश्रयणात् । तदेतदाह । अणौ यत्कर्मकारकं स चेण्णौ कर्ता स्यादिति ॥ अत्र तच्छब्दस्य विधेयसमर्पककर्तृशब्दानुसारेण पुल्लिङ्गता ज्ञेया । 'शैत्य हि यत्सा प्रकृतिर्जलस्य' इतिवत् । अथ 'अनाध्याने' इति चतुर्थ वाक्य व्याचष्टे । न त्वाध्द्याने इति ॥ आध्द्यानमुत्कण्ठापूर्वक स्मरणम् । तत्र नात्मनेपदमिति प्रसज्यप्रतिषेधोऽयमिति मन्यते । वस्तुतस्तु आध्द्याने आत्मनेपदन्नेत्यर्थाश्रयणे भवतीत्यत्र नञोऽन्वितत्वेन असामर्थ्यादाध्द्यानशब्देन समासासम्भवात् पर्युदास एवायम् । 'न त्वाध्याने' इति मूलन्तु फलितार्थकथनपरमेव । तथाच आध्द्यानभिन्नेऽर्थे विद्यमानात् ण्यन्तादात्मनेपद स्यादित्येव प्रथमवाक्य एव आध्द्याने इत्यस्यान्वयात् त्रीण्येवात्रावान्तरवाक्यानीति युक्तम् । वाक्यत्रयमित्येव च भाष्ये दृश्यते । ननु 'णिचश्च' इति सिद्धे किमर्थमिदं सूत्रमित्यत आह । णिचश्चेतीति ॥ परगामिन्यपि फले आत्मनेपदार्थमित्यर्थ । स्यादेतत् । 'विभाषोपपदेन प्रतीयमाने' इति सूत्र वक्ष्यते । कर्तृगामिनि क्रियाफले यदात्मनेपद विहितं तत् उपपदेन क्रियाफलस्य कर्तृगामित्वे गम्ये वा स्यादिति तदर्थः । स्व यज्ञ यजति यजते वेत्याद्युदाहरणम् । 'णेरणौ' इत्यस्य तु दर्शयते भवः इत्यनुपदमेव उदाहरण वक्ष्यते इति स्थितिः । तत्र दर्शयते भवः स्वयमेवेत्यत्र फलस्य कर्तृगामित्वविवक्षायां णेरणाविति नित्यमात्मनेपदमिष्यते । तत्र परत्वात् 'विभाषोपपदेन' इति विकल्पः स्यात् । 'णेरणौ' इत्यस्य फले आत्मगामित्वगमकोपपदाभावे सावकाशत्वात् । किञ्च 'अणावकर्मकाच्चित्तवत्कर्तृकात्' इति वक्ष्यते । अण्यन्ते यो धातुरकर्मक. चित्तवत्कर्तृकश्च तस्मात् ण्यन्तात् परस्मैपद स्यादिति तदर्थ । शेते कृष्णः । त गोपी शाययतीत्युदाहरणम् । णेरणावित्यस्य तु दर्शयते भव इत्युदाहरण विषय इति स्थितिः । तत्र लूधातोः लुनाति केदार देवदत्तः इत्यत्र चित्तवत्कर्तृकत्वात् लूयते केदारः इति कर्मकर्तरि कर्मणः केदारस्य कर्तृत्वेन विवक्षिततया अकर्मकत्वाच्च लावयते केदार इति ण्यन्तात् 'णेरणौ' इत्यात्मनेपद बाधित्वा परत्वात् 'अणावकर्मकात्' इति परस्मैपदमेव स्यात् । णेरणावित्यस्य दर्शयते भव. इत्यत्र सावकाशत्वादित्यत आह । कर्त्रभिप्राये त्विति ॥ पूर्वविप्रतिषेधेनेति ॥ पूर्वविप्रतिषेधाश्रयणे राजा दर्शयते