पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/२०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४१८
[आत्मनेपद
सिद्धान्तकौमुदीसहिता

तथाहि । पश्यन्ति भवं भक्ताः । चाक्षुषज्ञानविषयं कुर्वन्तीत्यर्थः । प्रेरणांशत्यागे पश्यति भवः । विषयो भवतीत्यर्थः । ततो हेतुमण्णिच् । दर्शयन्ति ।


इति भाष्यप्रयोगो मानम् । अन्यथा तत्र 'अणावकर्मकात्' इति परस्मैपदापत्ते. । दर्शनविषयो भवतीत्यर्थे पश्यति भवः इत्यत्र दृशेरणावकर्मकत्वात् चित्तवत्कर्तृकत्वाच्च 'विभाषोपपदेन' इति विकल्पबाधविषये पूर्वविप्रतिषेधाश्रयणे तु व्याख्यानमेव शरणम् । अन्ये तु दर्शयते राजा इति भाष्यप्रयोगः फलस्य परगामित्वाविषयो भविष्यति । एवञ्च कर्तृगामिनि क्रियाफले परत्वादणावकर्मकादित्यस्य प्रवृत्तौ न किञ्चिद्बाधकमिति पूर्वविप्रतिषेधाश्रयणञ्चिन्त्यमित्याहुः । तच्चिन्त्यम् । अणावकर्मकादित्यस्य परगामिन्यपि फले परत्वात् प्रवृत्तेर्दुर्वारत्वात् । नह्यणावकर्मकादित्यत्र कर्त्रभिप्राये इत्यस्ति । 'स्वरितञितः कर्त्रभिप्राये' इत्यस्य बहुव्यवहितत्वादिति शब्दरत्ने प्रपञ्चितम् । ननु दर्शनविषयो भवतीत्यर्थे दर्शयते भव. इत्यत्र वस्तुतो दर्शनकर्मीभूतस्यैव भवस्य कर्तृत्वविवक्षाया तस्य 'कर्मवत्कर्मणा' इति कर्मवद्भावात् 'भावकर्मणोः' इत्यात्मनपदसिद्धेः 'णेरणौ' इति सूत्र व्यर्थमित्यत आह । कर्तृस्थेति ॥ कर्तृस्थ भावो यषां ते कर्तृस्थभावकाः । कर्तृस्था क्रिया येषां ते कर्तृस्थक्रियाः एवंविधा धातव इह सूत्रे उदाहरणम् । 'कर्मवत्कर्मणा' इत्यस्य तु कर्मस्थभावका कर्मस्थक्रियाश्चोदाहरणमिति प्रकृतसूत्रे 'कर्मवत्कर्मणा' इति सूत्रे च भाष्ये स्पष्टम् । अतो विषयभेदात् 'कर्मवत् कर्मणा' इत्यनेन 'णेरणौ' इत्यस्य न गतार्थतेति भावः । अपरिस्पन्दनसाधनसाध्द्यो धात्वर्थो भावः । यथा दर्शनश्रवणादिः । परिस्पन्दनसाधनसाध्द्यो धात्वर्थः क्रिया । यथा पाकादिः । यद्यपि दर्शने चक्षुरुन्मीलनादिरूप स्पन्दनमस्ति । तथापि तद्भिन्नहस्तपादादिचेष्टैवात्र स्पन्दनमित्यविरोधः । तत्र कर्तृस्थभावकमुदाहरति । पश्यन्ति भवं भक्ताः इति ॥ सकर्मकेषु धातुषु फलव्यापारयोर्धातुः । यथा पचेर्विक्लित्त्यनुकूलो व्यापारः । तत्र विक्लित्तिः फलम् । तदनुकूलोऽधिश्रयणादिर्व्यापार । धातूपात्तव्यापाराश्रयः कर्ता देवदत्तादि . । व्यापारव्यधिकरणधातूपात्तफलाश्रयभूतङ्कर्म । यथा तण्डुलान् पचतीत्यत्र विक्लित्त्याश्रयास्तण्डुला इति स्थितिः । प्रकृते च दृशेश्चाक्षुषज्ञानानुकूलव्यापारार्थकत्वे सकर्मकत्वानुपपत्तिः । फलस्य चाक्षुषज्ञानस्य तदनुकूलप्रयत्नादेश्च समानाधिकरणत्वात् । अतो दृशेश्चाक्षुषज्ञानविषयत्वापत्त्यनुकूलव्यापारोऽर्थः । तत्र ज्ञानविषयत्वापत्तिः फलम् । तदनुकूलः प्रयत्नादिव्यापारो देवदत्तनिष्ठः । एवञ्च प्रयत्नादिव्यापारव्यधिकरणचाक्षुषज्ञानविषयत्वरूपफलाश्रयो घटादिः कर्मेति युज्यते । तदेतदाह । चाक्षुषज्ञानविषयं कुर्वन्तीत्यर्थः इति ॥ प्रेरणेति ॥ यथा चाक्षुषज्ञानविषयत्वापत्तिरेव दृशेरर्थो विवक्षितः । नतु तदनुकूलव्यापारः कृञ्धातुगम्यः प्रेषणाशः । तदा पश्यति भवः इत्यस्य चाक्षुषज्ञानविषयस्सम्पद्यते इत्यर्थ. । सौकर्यातिशयविवक्षया अनुकूलव्यापाराशस्य अविवक्षा बोध्द्या । तथाच चाक्षुषज्ञानविषयत्वापत्तेरेव दृश्यर्थत्वात्तदाश्रयस्य भवस्य कर्तृत्वमेव । तदाह । विषयो भवतीत्यर्थः इति ॥ लक्षणया चाक्षुषज्ञानविषयो भवतीत्यर्थ इत्यर्थ.। नचात्र भवस्य वस्तुतो दर्शनकर्मण. इह कर्तृत्वात् 'कर्मवत्कर्मणा तुल्यक्रियः' इति कर्मवत्त्वाद्यगादिकमेव स्यान्न तु शबादीति शङ्क्यम् । 'कर्मवत्कर्मणा' इत्यस्य कर्मस्थभावकेषु कर्मस्थक्रियेषु च प्रवृत्तेः । अतः कर्मकर्तर्यपि शबादिकमेवेति भावः । ततः