पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/२००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४१६
[आत्मनेपद
सिद्धान्तकौमुदीसहिता

२७३५ । प्रोपाभ्यां युजेरयज्ञपात्रेषु । (१-३-६४)

प्रयुङ्क्ते । उपयुङ्क्ते । 'स्वराद्यन्तोपसर्गादिति वक्तव्यम्' (वा ९३९) । उद्युङ्क्ते । नियुङ्क्ते । 'अयज्ञपात्रेषु' किम् । द्वन्द्वं न्यञ्चि पात्राणि प्रयुनक्ति ।

२७३६ । समः क्ष्णुवः । (१-३-६५)

संक्ष्णुते शस्त्रम् ।

२७३७ । भुजोऽनवने । (१-३-६६)

ओदनं भुङ्क्ते । अभ्यवहरतीत्यर्थः । 'बुभुजे पृथिवीपालः पृथिवीमेव केवलाम्' । 'वृद्धो जनो दुःखशतानि भुङ्क्ते' । इह उपभोगो भुजेरर्थः । 'अनवने' किम् । महीं भुनक्ति ।

२७३८ । णेरणौ यत्कर्म णौ चेत्सकर्ताऽनाध्याने । (१-३-६७)

ण्यन्तादात्मनेपदं स्यादणौ या क्रिया सैव चेण्ण्यन्तेनोच्यते । अणौ


म्रियते इत्यादावात्मनेपदन्न लभ्येतेत्यत आह । वाक्यभेदेनेति ॥ 'शदेः शित.' 'म्रियतेर्लुङ्लिङोश्च' इति एक वाक्यम् । शिद्भाविनः शदेरात्मनेपद स्यात् मृडो लुड्प्रकृतिभूतात् शित्प्रकृतिभूताच्चात्मनेपद स्यात् नान्यत्रेत्यर्थ. । तेन शीयते म्रियते ममारेत्यादि सिध्द्यति । सनो नेत्यपरं वाक्यम् । म्रियतेश्च सन्नन्तान्नात्मनेपदमित्यपरम् । तेन शिशत्सति, मुमूर्षति, इत्यादौ नात्मनेपदमित्यर्थ. । प्रोपाभ्यां ॥ आत्मनेपदमिति शेषः । स्वरेति ॥ स्वरौ अचौ आद्यन्तौ यस्य सः स्वराद्यन्तः । तथाभूतोपसर्गात्परत्व एव युजेरात्मनेपदमित्यर्थः । द्वन्द्वमिति ॥ द्वन्द्व द्विश न्यञ्चि अधोबिलानीत्यर्थः । समः क्ष्णुवः ॥ आत्मनेपदम् इति शेषः । 'समो गम्यृच्छिभ्याम्' इत्यत्रैव समो गम्यृच्छिक्ष्णुवः इति न सूत्रितम् । तथा सति अकर्मकादित्यनुवृत्त्या सकर्मकान्न स्यात् । तत्सूचयन्नुदाहरति । संक्षणुते शस्त्रमिति ॥ तीक्ष्णीकरोतीत्यर्थः । भुजोऽनवने ॥ अवनं रक्षणम् । ततोऽन्यत्र भुजेरात्मनेपदमित्यर्थः । ननु 'भुज पालनाभ्यवहारयोः' इति धातुपाठे स्थितम् । तत्र बुभुजे पृथिवीपालः पृथिवीमित्यत्र न पालनमर्थ. । तथा सति अनवने इति पर्युदासादात्मनेपदायोगात् । नाप्यभ्यवहरणम् , असम्भवात् । नहि पृथिव्या अभ्यवहरण सम्भवति । तथा 'वृद्धो जनो दुःखशतानि भुङ्क्ते' इत्यपि न युज्यते । दुःखशतानाम्पालनस्य अभ्यवहरणस्य चासम्भवात् । तत्राह । इह उपभोगो भुजेरर्थः इति ॥ धातूनामनेकार्थकत्वादिति भावः । महीं भुनक्तीति ॥ रक्षतीत्यर्थः । अत्र रौधादिकस्यैव 'भुज पालनाभ्यवहारयोः' इत्यस्य ग्रहणम् । नतु 'भुजो कौटिल्ये' इति तौदादिकस्यापीति भाष्यम् । भुजति वासः । कुटिलीभवतीत्यर्थः । णेरणौ । इह चत्वार्यवान्तरवाक्यानि णेरिति प्रथम वाक्यम् । प्रत्ययग्रहणपरिभाषया णेरिति तदन्तग्रहणम् । आत्मनेपदामित्यधिकृतम् । तदाह । ण्यन्तादात्मनेपदं