पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/१९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
४१५
बालमनोरमा ।

पुत्त्रमनुजिज्ञासति । पूर्वसूत्रस्यैवायं निषेधः । 'अनन्तरस्य-' (प ६२) इति न्यायात् । तेनेह न । सर्पिषोऽनुजिज्ञासते । सर्पिषा प्रवर्तितुमिच्छतीत्यर्थः । 'पूर्ववत्सनः' (सू २७३४) इति तङ् । 'अकर्मकाच्च' (सू २७१८) इति केवलाद्विधानात् ।

२७३३ । प्रत्याङ्भ्यां श्रुवः । (१-३-५९)

आभ्यां सन्नन्ताच्छ्रुव उक्तं न स्यात् । प्रतिशुश्रूषति । आशुश्रूषति । कर्मप्रवचनीयात्स्यादेव । देवदत्तं प्रति शुश्रूषते । 'शदेः शितः' (सू २३६२) 'म्रियतेर्लुङ्लिङोश्च' (सू २५३८) व्याख्यातम् ।

२७३४ । पूर्ववत्सनः । (१-३-६२)

सनः पूर्वो यो धातुस्तेन तुल्यं सन्नन्तादप्यात्मनेपदं स्यात् । एदिधिषते शिशयिषते । निविविक्षते । 'पूर्ववत्' किम् । बुभूषति । 'शदे:--' (सू २३६२) (सू २५३८) इत्यादिसूत्रद्वये 'सनो न' इत्यनुवर्त्य वाक्यभेदेन व्याख्येयम् । तेनेह न । शिशत्सति । मुमूर्षति । 'आम्प्रत्ययवत्कृञोऽनुप्रयोगस्य (सू २२४०) एधांचक्रे ।


र्वात् ज्ञाधातोस्सन्नन्तात् नात्मनेपदमित्यर्थः । पुत्त्रमनुजिज्ञासतीति ॥ अनुज्ञातुमिच्छतीत्यर्थः । ननु सर्पिषा प्रवर्तितुमिच्छतीत्यर्थे सर्पिषोऽनुजिज्ञासते इत्यत्रापि 'अपह्नवेज्ञ, अकर्मकाच्च' इत्यात्मनेपदस्याप्यनेन निषेधे सति सन्नन्तात्परस्मैपदमेव स्यादित्यत आह । पूर्वसूत्रस्यैवेति ॥ एवञ्च सर्पिषोऽनुजिज्ञासते इत्यत्र 'अकर्मकाच्च' इत्यात्मनेपदन्निर्बाधमिति भाव. । ननु 'अकर्मकाच्च' इति ज्ञाधातोरात्मनेपदे सन्नन्तात्कथमात्मनेपदलाभ इत्यत आह । पूर्ववदिति ॥ केवलात् सन्विहीनात् ज्ञाधातोरात्मनेपदविधानात् सन्नन्तादपि तस्मात् 'पूर्ववत्सनः' इत्यात्मनेपदमित्यर्थ । प्रत्याङ्भ्यां श्रुवः ॥ उत्तं नेति ॥ आत्मनेपदन्नेत्यर्थ. । प्रत्याडाविहोपसर्गावेव गृह्येते । व्याख्यानात् । तदाह । कर्मप्रवचनीयात्स्यादेवेति ॥ आत्मनेपदमिति शेषः । देवदत्तं प्रतीति ॥ 'लक्षणेत्थम्भूत' इति प्रतिः कर्मप्रवचनीयः । पूर्ववत्सनः ॥ पूर्वेणेव पूर्ववत् । तेन तुल्यमिति तृतीयान्ताद्वतिः । पूर्वशब्देन सन्प्रकृतिर्विवक्षिता । तदाह । सनः पूर्वः इत्यादि ॥ एदिधिषते इति ॥ सन्प्रकृतेरेव धातोरात्मनेपदित्वात्तत्प्रकृतिकसन्नन्तादात्मनेपदम् । 'नेर्विशः' इत्यात्मनेपदविधानात्तत्प्रकृतिकसन्नन्तादपि आत्मनेपदम् । ननु 'शदेः शित' 'म्रियतेर्लुङ्लिङोश्च' इत्यात्मनेपदविधानात् शिशत्सति मुमूर्षति इत्यत्रापि सन्नन्तादात्मनेपदं स्यादित्यत आह । शदेरित्यादीति ॥ आदिना म्रियतेः 'लुङ्लिङोश्च' इत्यस्य ग्रहणम् । शदेरित्यादिसूत्रद्वये 'पूर्ववत्सन' इति 'नानोर्ज्ञ.' इत्यतो नेति चानुवर्त्य शदेर्म्रियतेश्च सन्नन्तान्नात्मनेपदमिति व्याख्येयमित्यर्थः । नन्वेव सति शीयते