पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/१९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
४११
बालमनोरमा ।

सर्पिषो जानीते । सर्पिषोपायेन प्रवर्तते इत्यर्थः ।

२७१९ । संप्रतिभ्यामनाध्द्याने । (१-३-४६)

शतं सञ्जानीते । अवेक्षते इत्यर्थः । शतं प्रतिजानीते । 'अङ्गीकरोतीत्यर्थः' । 'अनाध्याने' इति योगो विभज्यते । 'तत्सामर्थ्यात् अकर्मकाच्च' (सू २७१८) इति प्राप्तिरपि बाद्ध्यते । मातरं मातुर्वा सञ्जानाति । कर्मणः शेषत्वविवक्षाया षष्ठी ।

२७२० । भासनोपसम्भाषाज्ञानयत्नविमत्युपमन्त्रणेषु वदः । (१-३-४७)

उपसम्भाषोपमन्त्रणे धातोर्वाच्ये, इतरे प्रयोगोपाधयः । शास्त्रे वदते ।


धातु प्रवृत्तौ वर्तते । 'ज्ञोऽविदर्थस्य करणे' इति तृतीयार्थे षष्ठी । तदाह । सर्पिषोपायेन प्रवर्तते इति ॥ 'अनुपसर्गात् ज्ञ' इति वक्ष्यमाणेनैव सिद्धे सोपसर्गार्थमिदम् । सर्पिषोऽनुजानीते । सम्प्रतिभ्यामनाध्याने ॥ ज्ञः आत्मनेपदमिति शेष । अवेक्षते इत्यर्थः इति ॥ अकर्मकत्वाभावात् पूर्वेणाप्राप्तिरिति भावः । अनाध्द्याने किम् । मातर सञ्जानाति । आध्यायतीत्यर्थ । उत्कण्ठापूर्वक स्मरणमाध्द्यानम् । ननु यदा आध्द्याने कर्मणश्शेषत्वविवक्षया षष्ठीमाश्रित्य मातुस्सञ्जानाति इति प्रयुज्यते तदा सम्पूर्वो जानातिरयमकर्मक इति स्थिति । 'सम्प्रतिभ्यामनाध्द्याने' इत्यात्मनेपदस्याप्रवृत्तावपि 'अकर्मकाच्च' इति सूत्रेणात्मनेपद दुर्वारम् । तत्र अनाध्द्याने इत्यभावात् सम्प्रतिभ्यामित्यत्र अनाध्यानग्रहणस्य मातर सञ्जानातीति सकर्मके चरितार्थत्वादित्यत आह । अनाध्द्याने इति योगो विभज्यते इति ॥ ततश्च 'सम्प्रतिभ्याम्' इत्येको योगः । सम्प्रतिपूर्वात् ज्ञ. आत्मनपदमित्यर्थ. । 'अनाध्द्याने' इति योगान्तरम् । अनाध्द्याने सम्प्रतिभ्यामात्मनेपदमित्यर्थः । ततः किमित्यत आह । अकर्मकाच्चेति प्राप्तिरपि बाध्द्यते इति ॥ ननु अनन्तरस्येऽति न्यायेन सम्प्रतिभ्यामित्यस्यैव बाधो युक्त इत्यत आह । तत्सामर्थ्यादिति ॥ एकसूत्रत्वेनैव सिद्धे अनाध्द्याने इति योगविभागाह्व्यवहितस्यापि बाध इत्यर्थ . । ननु मातर मातुर्वा सञ्जानाति इत्यत्र मातुः कर्मत्वात् द्वितीयैव युक्तेत्यत आह । कर्मणः शेषत्वविवक्षायां षष्ठीति ॥ नचैवमपि 'अधीगर्थदयेशा कर्मणि' इति षष्ठ्येव स्यान्नतु द्वितीयेति वाच्यम् । तत्र शेष इत्यनुवर्त्य कर्मण. शेषत्वविवक्षाया षष्ठी, कर्मत्वविवक्षायान्तु द्वितीयेत्यभ्युपगमात् । नचैव सति 'षष्ठी शेषे' इत्यनेनैव सिद्धत्वात् 'अधीगर्थ' इति व्यर्थमिति वाच्यम् । मातु स्मरणमित्यादौ शेषषष्ठ्यास्समासाभावार्थत्वादिति कारकाधिकारे प्रपञ्चितम् । भासनोपसम्भाषा ॥ आत्मनेपदमिति शेषः । इतरे इति ॥ भासनज्ञानादय इत्यर्थः । प्रयोगोपाधयः इति ॥ 'सम्माननोत्सञ्जन' इत्यत्र व्याख्यातं प्राक् । भासनन्तु तत्तदाक्षेपेषु समाधानाय नवनवयुक्त्युल्लेख । शास्त्रे वदते