पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/१९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४१२
[आत्मनेपद
सिद्धान्तकौमुदीसहिता

भासमानो ब्रवीतीत्यर्थः । उपसम्भाषा उपसान्त्वनम् । भृत्यानुपवदते । सान्त्वयतीत्यर्थः । ज्ञाने शास्त्रे वदते । यत्ने क्षेत्रे वदते । विमतौ क्षेत्रे विवदन्ते । उपमन्त्रणमुपच्छन्दनम् । उपवदते । प्रार्थयते इत्यर्थः ।

२७२१ । व्यक्तवाचां समुच्चारणे । (१-३-४८)

मनुष्यादीनां सम्भूयोच्चारणे वदेरात्मनपदं स्यात् । सम्प्रवदन्ते ब्राह्मणाः । नेह सम्प्रवदन्ति खगाः ।

२७२२ । अनोरकर्मकात् । (१-३-४९)

व्यक्तवाग्विषयादनुपूर्वादकर्मकाद्वदेरात्मनेपदं स्यात् । अनुवदते कठः कलापस्य । 'अकर्मकात्' किम् । उक्तमनुवदति । 'व्यक्तवाचाम्' किम् । अनुवदति वीणा ।

२७२३ । विभाषा विप्रलापे । (१-३-५०)

विरुद्धोक्तिरूपे व्यक्तवाचां समुच्चारणे उक्तं वा स्यात् । विप्रवदन्ते--विप्रवदन्ति वा वैद्याः ।

२७२४ । अवाद्ग्रः । (१-३-५१)


इति ॥ विषयसप्तम्येषा । भासमानः इति ॥ नवनवयुक्तीरुल्लिखतीत्यर्थः । शास्त्रे वदते इति विषयसप्तमी । व्यवहरतीत्यर्थः । व्यवहारश्च ज्ञानं विना न सम्भवतीति ज्ञानमार्थिकम् । ज्ञात्वा व्यवहरतीति फलितम् । क्षेत्रे विवदन्ते इति ॥ विरुद्ध व्यवहरन्तीत्यर्थः । विरुद्धव्यवहारश्च वैमत्यमूलक इति विमतिरार्थिकी । उपवदते इति ॥ उपपूर्वस्य वदे प्रार्थनमर्थ । तदाह । प्रार्थयते इत्यर्थः इति ॥ व्यक्तवाचाम् ॥ व्यक्ता अज्झल्भेदेन स्पष्टोच्चारिताः वाचः शब्दाः येषामिति विग्रहः । समित्येकीभावे । तदाह । मनुष्यादीनामिति ॥ सम्प्रवदन्ते ब्राह्मणाः इति ॥ सम्भूयोच्चारयन्तीत्यर्थ । अनोरकर्मकात् ॥ व्यक्तवाचामित्यनुवृत्त विषयषष्ठ्यन्तमाश्रीयते । समुच्चारणे इति निवृत्तम् । तदाह । व्यक्तवाग्विषयादिति ॥ मनुष्यकर्तृकादित्यर्थ. । अनुवदते इति ॥ अनु. सादृश्ये । 'तुल्यार्थैरतुलोपमाभ्याम्' इति षष्ठी । कठ. कलापेन तुल्य वदतीत्यर्थः । वस्तुतस्तु शेषषष्ठीत्येवोचितम् । 'तुल्यार्थैः' इत्यत्र अतुलोपमाभ्यामिति पर्युदासेन अनव्ययानामेव तुल्यार्थानाङ्ग्रहणात् । अन्यथा चन्द्र इव मुखमित्यादावपि तृतीयाषष्ठ्येारापत्तेरित्यलम् । विभाषा विप्रलापे ॥ 'व्यक्तवाचां समुच्चारणे' इत्यनुवर्तते । विरुद्धोक्तिर्विप्रलापः । तदाह । विरुद्धोक्तिरूपे इति ॥ अवाद्ग्रः ॥ आत्मनेपदमिति शेष । गॄ इत्यस्य ग्र इति पञ्चमी । प्रकृतिवदनुकरणमित्यस्यानित्यत्वात् 'ॠत इद्धातो.' इति न भवति ।