पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/१९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
४०९
बालमनोरमा ।

२७१० । कर्तृस्थे चाशरीरे कर्मणि । (१-३-३७)

नियः कर्तृस्थे कर्मणि यदात्मनेपदं प्राप्तं तच्छरीरावयवभिन्न एव स्यात् । सूत्रे शरीरशब्देन तदवयवो लक्ष्यते । क्रोधं विनयते । अपगमयति । तत्फलस्य चित्तप्रसादस्य कर्तृगत्वात् 'स्वरितञितः -' (सू २१५८) इत्येव सिद्धे नियमार्थमिदम् । तेनेह न । गडुं विनयति । कथं तर्हि 'विगणय्य नयन्ति पौरुषम्' इति । कर्तृगामित्वाविवक्षायां भविष्यति ।

२७११ । वृत्तिसर्गतायनेषु क्रमः । (१-३-३८)

वृत्तिरप्रतिबन्धः । ॠचि क्रमते बुद्धिः । न प्रतिहन्यते इत्यर्थः । सर्ग उत्साहः । अध्ययनाय क्रमते । उत्सहते । क्रमन्तेऽस्मिन् शास्त्राणि । स्फीतानि भवन्तीत्यर्थः ।

२७१२ । उपपराभ्याम् । (१-३-३९)

वृत्त्यादिष्वाभ्यामेव क्रमेर्न तूपसर्गान्तरपूर्वात् । उपक्रमते । पराक्रमते । नेह संक्रामति ।


दातुमित्यर्थः । व्यये उदाहरति । शतं विनयते धर्मार्थमिति ॥ अत्र विपूर्वो णीञ् व्ययार्थकः । तदाह । विनियुङ्क्ते इत्यर्थः इति ॥ कर्तृस्थे ॥ नियः इति ॥ कर्मकारके कर्तृस्थे सति णीञ्धातोर्यदात्मनेपदङ्कर्तृगेऽपि फले जित्त्वात् प्राप्तं तत् शरीरावयवभिन्न एव सति कर्मकारके स्यात् । कर्मणः शरीरावयवत्वे तु कर्तृगेऽपि फले परस्मैपदमेवेत्यर्थः । ननु सूत्रे शरीरग्रहणात् कथं शरीरावयवेत्युक्तमित्यत आह । सूत्रे इति ॥ शरीरतादात्म्यापन्नस्यैव कर्तृतया शरीरस्य कर्तृस्थत्वन्न सम्भवति । शरीरावयवानान्तु समवायेन आधारतया तत्सम्भवतीति भावः । ननु क्रोधापगमस्य क्रोधविषयशत्रुगतानिष्टपरिहारफलकत्वात् ञित्त्वेऽप्यात्मनेपदाप्राप्तेस्तद्विध्यर्थत्वात्कथमुक्तनियमार्थत्वमस्य सूत्रस्येत्यत आह । तत्फलस्येत्यादि । गडुं विनयतीति ॥ कर्मणो गडोः शरीरावयवत्वान्नात्मनेपदमित्यर्थ. । कथं तर्हीति ॥ पौरुषस्य कर्मणः शरीरावयवभिन्नतया आत्मनेपदप्रसङ्गादिति भावः । कर्तृगामित्वेति ॥ कर्तृस्थे कर्मणि नियः कर्तृगे फले ञित्त्वात् प्राप्तमात्मनेपदं शरीररावयवभिन्न एवेति नियम्यते, नतु विधीयते । अत्र तु फलस्य कर्तृगामित्वं सदपि न विवक्षितम् अतो नात्मनेपदमिति भावः । वृत्तिसर्ग ॥ आत्मनेपदमिति शेषः । तायने उदाहरति । क्रमन्तेऽस्मिन्निति ॥ तायन वृद्धिः । तदाह । स्फीतानीति ॥ उपपराभ्यास ॥ 'वृत्तिसर्गतायनेषु क्रमः' इत्यनुवर्तते । तेनैव सिद्धे नियमार्थमिदम् । तदाह । आभ्यामेव क्रमेरिति ॥ आत्मनेपदमिति शेषः ।