पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/१९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४०८
[आत्मनेपद
सिद्धान्तकौमुदीसहिता

२७०९ । सम्माननोत्सञ्जनाचार्यकरणज्ञानभृतिविगणनव्ययेषु नियः । (१-३-३६)

अत्रोत्सञ्जनज्ञानविगणनव्ययाः नयतेर्वाच्या: । इतरे प्रयोगोपाधयः । तथा हि शास्त्रे नयते । शास्रस्थं सिद्धान्तं शिष्येभ्यः प्रापयतीत्यर्थः । तेन च शिष्यसम्माननं फलितम् । उत्सञ्जने । दण्डमुन्नयते । उत्क्षिपतीत्यर्थः । माणवकमुपनयते । विधिना आत्मसमीपं प्रापयतीत्यर्थः । उपनयनपूर्वकेणाध्यापनेन हि उपनेतरि आचार्यत्वं क्रियते । ज्ञाने । तत्वं नयते । निश्चिनोतीत्यर्थः । कर्मकरानुपनयते । भृतिदानेन स्वसमीपं प्रापयतीत्यर्थः । विगणनमृणादेर्निर्यातनम् । करं विनयते । राज्ञे देयं भागं परिशोधयतीत्यर्थः । शतं विनयते । धर्मार्थं विनियुङ्क्ते इत्यर्थः ।


हादकर्मकत्वम् । सम्माननोत्सञ्जन ॥ एषु गम्येषु णीञ्धातोरात्मनेपदमित्यर्थः । परगामिन्यपि फले आत्मनेपदार्थमिदम् । इतरे इति ॥ सम्माननाचार्यकरणभृतयः इत्यर्थः । प्रयोगोपाधयः इति ॥ वाच्यत्वाभावेऽपि आर्थिका सत्तामात्रेण शब्दप्रयोगे निमित्तभूता इत्यर्थ. । आत्मनेपदद्योत्या इति यावत् । तदेवोपपादयितुं प्रतिजानीते । तथाहीति ॥ सम्मानने उदाहरति । शास्त्रे नयते इति ॥ अत्र णीञ् प्रापणार्थक । सिद्धान्तमित्यध्याहार्यम् । सिद्धान्तम्प्रत्याधिकरणत्वात् शास्त्रे इति सप्तमी । तदाह । शास्त्रस्थमिति ॥ तेनेति ॥ सिध्दान्तप्रापणेनेत्यर्थः । फलितमिति ॥ अर्थादिति भाव । उत्सञ्जने इति ॥ उदाह्रियते इति शेषः । उत्सञ्जनमुत्क्षेप । उत्क्षिपतीत्यर्थः इति ॥ धातूनामनेकार्थत्वादिति भावः । आचार्यकरणे उदाहरति । माणवकमुपनयते इति ॥ उपपूर्वो णीञ् समीपप्रापणार्थकः । सामीप्यञ्च प्रत्यासत्त्या प्रापयित्रपेक्षमेव । तच्च माणवकीयमात्मसमीपप्रापण वैधमेव विवक्षितम् । पूर्वोत्तराङ्गकलापाम्नानसामर्थ्यात् । तदाह । विधिना आत्मसमीपं प्रापयतीति ॥ तत्राचार्यकरणस्यार्थिकत्वमुपपादयति । उपनयनपूर्वकेणेति ॥ माणवकमुपनयीत तमध्द्यापयीतेतत्यध्द्यापनार्थत्वमुपनयनस्यावगतम् । अध्द्यापनादाचार्यत्वं सम्पद्यते । 'उपनीय तु यश्शिष्य वेदमध्यापयेत्तु यः । सकल्पं सरहस्यञ्च तमाचार्य प्रचक्षते' । इपि स्मरणात् । तथा च आचार्यकरणमुपनयसाध्यत्वादार्थिकमिति भावः । ज्ञाने इति ॥ उदाह्रियते इति शेषः । निश्चिनोतीत्यर्थः इति ॥ नयतिर्निश्चयार्थक इति भाव. । भृतौ उदाहरति । कर्मकरानुपनयते इति ॥ भृतिः वेतन तदर्थङ्कर्म करोतीति कर्मकर. । 'कर्मणि भृतौ' इति टप्रत्ययः । कर्मण्युपपदे कृञः टः स्यात्कर्तरीति तदर्थ । उपपूर्वको णीञ् समीपप्रापणार्थकः । समीपप्रापणञ्च भृत्यर्थमिति कर्मकरशब्दसमभिव्याहाराद्गम्यते । फलितमाह । भृतिदानेनेति ॥ ऋणादेरिति ॥ आदिना करादिसङ्ग्रह. । निर्यातन प्रत्यर्पणादि । करं विनयते इति ॥ राज्ञो देयो भागः करः । विपूर्वो णीञ् परिशोधनार्थक. । तदाह । राज्ञे देयं भागं परिशोधयतीति ॥ परिगणयति