पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/१८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
४०३
बालमनोरमा ।

'अकर्मकात्' इत्येव । उत्तपते । वितपते । दीप्यते इत्यर्थः । 'स्वाङ्गकर्मकाच्चेति वक्तव्यम्’ (वा ९१६) । स्वमङ्गं स्वाङ्गं न तु 'अद्रवत्--' इति परिभाषितम् । उत्तपते वितपते पाणिम् । नेह । सुवर्णमुत्तपति सन्तापयति-विलापयति वेत्यर्थः । चैत्रो मैत्रस्य पाणिमुत्तपति । सन्तापयतीत्यर्थः ।

२६९५ । आङो यमहनः । (१-३-२८)

आयच्छते । आहते । अकर्मकात्स्वाङ्गकर्मकादित्येव । नेह । परस्य शिर आहन्ति । कथं तर्हि 'आजघ्ने विषमविलोचनस्य वक्षः' इति भारवि. । 'आहध्वं मा रघूत्तमम्' इति भट्टिश्च । प्रमाद एवायमिति भागवृत्तिः । प्राप्येत्यध्याहारो वा । ल्यब्लोपे पञ्चमीति तु ल्यबन्तं विनैव तदर्थावगतिर्यत्र तद्विषयम् । भेत्तुमित्यादितुमुन्नन्ताध्याहारो वास्तु । समीपमेत्येति वा ।

२६९६ । आत्मनेपदेष्वन्यतरस्याम् । (२-४-४४)

हनो वधादेशो वा लुङि आत्मनेपदेषु परेषु । आवधिष्ट । आवधिषाताम् ।


स्वाङ्गकर्मकाच्चेति ॥ उद्विभ्यान्तप इत्यनुवर्तते । चकारादकर्मकसमुच्चय । स्वाङ्गशब्दोऽत्र यौगिक इत्याह । स्वमङ्गमिति ॥ सुवर्णमुत्तपतीति ॥ अस्वाङ्गकर्मकत्वादकर्मकत्वाभावाच्च नात्मनेपदमिति भाव । स्वाङ्गशब्दोऽत्र न पारिभाषिक. । किन्तु यौगिक इत्यस्य प्रयोजनमाह । चैत्रो मैत्रस्य पाणिमुत्तपतीति ॥ अत्र अद्रवन्मूर्तिमदित्यादिपरिभाषितस्वाङ्गकर्मकत्वेऽपि स्वकीयाङ्गकर्मकत्वाभावान्नात्मनेपदमिति भाव । आङो यमहनः ॥ आङ परस्मात् यमो हनश्चात्मनेपदमित्यर्थः । आयच्छते इति ॥ रज्जुदीर्घीभवतीत्यर्थः । दीर्घीकरोति पादमिति वा । आहते इति ॥ सोदरमिति शेष. । परस्य शिर आहन्तीति ॥ स्वीयाङ्गकर्मकत्वाभावादकर्मकत्वाभावाच्च नात्मनेपदम् । कथन्तर्हीति ॥ स्वीयाङ्गकत्वाभावादकर्मकत्वाभावाच्चात्मनेपदासम्भवादिति भाव । प्राप्येति ॥ विषमविलोचनस्य वक्ष. प्राप्य आजघ्ने इति रघूत्तमम्प्राप्य माहध्वमिति च प्राप्तिक्रियाम्प्रत्येव विषमविलोचनस्य रघूत्तमस्य च कर्मतया हन्तेरकर्मकत्वादात्मनेपदन्निर्बाधमिति भाव । यद्यपि हननक्रियाम्प्रत्यपि तयोरेव वस्तुतः कर्मत्व तथापि तस्याविवक्षितत्वादकर्मकत्वमेव । 'धातोरर्थान्तरे वृत्तेर्धात्वर्थेनोपसङ्ग्रहात् । प्रसिध्देरविवक्षात कर्मणोऽकर्मिका क्रिया' इत्यनुपदमेव वक्ष्यमाणत्वादिति बोध्द्यम् । ननु प्राप्येत्यध्द्याहारे प्रासादात्प्रेक्षते इत्यादिवत्पञ्चमी स्यादित्यत आह । ल्यब्लोपे इति ॥ ल्यब्लोपे पञ्चमीत्येतत्तु यत्रार्थाध्द्याहारमाश्रित्य ल्यबन्तार्थावगतिः तद्विषयकम् । अत्र तु ल्यबन्तशब्दाध्द्याहारान्नात्र पञ्चमीत्यर्थः । भेत्तुमित्यादीति ॥ एवञ्च ल्यब्लोपपञ्चम्या न प्रसक्तिरिति भाव । 'आजघ्ने विषम' इत्यत्र परिहारान्तरमाह । समीपमेत्येति वेति ॥ अध्द्याहार इति शेषः ।