पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/१८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४०२
[आत्मनेपद
सिद्धान्तकौमुदीसहिता

मुक्तावुत्तिष्ठते । 'अनूर्ध्व–' इति किम् । पीठादुत्तिष्ठति । 'ईहायामेव' (वा ९१३) । नेह । ग्रामाच्छतमुत्तिष्ठति ।

२६९२ । उपान्मन्त्रकरणे । (१-३-२५)

आग्नेय्या आग्नीद्ध्रमुपतिष्ठते । 'मन्त्रकरणे किम्' । 'भर्तारमुपतिष्ठति यौवनेन' । 'उपाद्देवपूजासंगतिकरणमित्रकरणपथिष्विति वाच्यम् (वा ९१४) । आदित्यमुपतिष्ठते । कथं तर्हि 'स्तुत्यं स्तुतिभिरर्थ्याभिरुपतस्थे सरस्वती' इति । देवतात्वारोपात् । नृपस्य देवतांशत्वाद्वा । गङ्गा यमुनामुपतिष्ठते । उपश्लिष्यतीत्यर्थः । रथिकानुपतिष्ठते । मित्रीकरोतीत्यर्थः । पन्थाः स्रुघ्नमुपतिष्ठते । प्राप्नोतीत्यर्थः । 'वा लिप्सायामिति वक्तव्यम्' (वा ९१९) । भिक्षुकः प्रभुमुपतिष्ठते—उपतिष्ठति वा । लिप्सया उपगच्छतीत्यर्थः ।

२६९३ । अकर्मकाच्च । (१-३-२६)

उपात्तिष्ठतेरकर्मकादात्मनेपदं स्यात् । भोजनकाल उपतिष्ठते । संनिहितो भवतीत्यर्थः ।

२६९४ । उद्विभ्यां तपः । (१-३-२७)


देशसंयोगानुकूला क्रिया ऊर्ध्वकर्म । तद्भिन्नमनूर्ध्वकर्म । तद्वृत्ते स्थाधातोरुत्पूर्वादात्मनेपदमित्यर्थ. । मुक्तावुत्तिष्ठते इति ॥ गुरूपगमनादिना यतते इत्यर्थ । पीठादुत्तिष्ठतीति ॥ उत्पततीत्यर्थः । 'उद ईहायामेव' इति वार्तिकम् । ईहा कायपरिस्पन्द । ग्रामाच्छतमुत्तिष्ठतीति ॥ लभ्यते इत्यर्थ । उपान्मन्त्रकरणे ॥ मन्त्रकरणकेऽर्थे विद्यमानात्स्थाधातोरात्मनेपदमित्यर्थ । आग्नेय्या आग्नीद्ध्रमुपतिष्ठते इति ॥ आग्नय्या ॠचा आग्नीद्ध्राख्यमण्डपविशेषमुपेत्य तिष्ठतीत्यर्थ । स्थितेरकर्मकत्वेऽपि उपेत्येतदपेक्ष्य सकर्मकत्वम् । केचित्तु मन्त्रकरणके समीपावस्थितिपूर्वकस्तवे विद्यमानात् स्थाधातोरात्मनेपदमिति व्याचक्षते । तत्र स्तवः गुणवत्त्वेन सङ्कीर्तनमिति स्तुतशस्त्राधिकरणे प्रपञ्चितमस्माभि. । श्लोकैः राजानं स्तौतीत्यर्थे श्लोकैरुपतिष्ठते इत्यात्मनेपदन्न । मन्त्रकरणकत्वाभावात् । उपाद्देवपूजा इति वार्तिकम् अमन्त्रकरणकत्वार्थम् । आदित्यमुपतिष्ठते इति ॥ अभिमुखीभूयावस्थितिपूर्वकस्तुत्यादिभिः पूजयतीत्यर्थ.। कथन्तर्हीति ॥ रघोर्देवतात्वाभावादिति भाव. । समाधत्ते । देवतात्वारोपादिति ॥ नृपस्येति ॥ 'नाविष्णुः पृथिवीपतिः' इत्यादिस्मरणादिति भाव. । वा लिप्सायामिति ॥ लिप्साहेतुकार्थवृत्ते स्थाधातोरात्मनेपद वेत्यर्थ । अकर्मकाच्च ॥ उपात्तिष्ठतेरिति ॥ 'उपान्मन्त्रकरणे' इत्यत 'समवप्रविभ्य स्थ.' इत्यतश्च तदनुवृत्तेरिति भावः । उद्विभ्यान्तपः ॥ अकर्मकादित्येवेति भाष्यम् । दीप्यते इति ॥ दीप्तिमान् भवतीत्यर्थः ।