पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/१८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४००
[आत्मनेपद
सिद्धान्तकौमुदीसहिता

आशिष्येवेति नियमार्थं वार्तिकमित्युक्तम् । सर्पिषो नाथते । सर्पिर्मे स्यादित्याशास्त इत्यर्थः । कथं 'नाथसे किमु पतिं न भूभृताम्' इति । 'नाधसे' इति पाठ्यम् । हरतेर्गतताच्छील्ये' (वा ९०८) । गतं प्रकारः । पैतृकमश्वाः अनुहरन्ते । मातृकं गावः । पितुर्मातुश्चागतं प्रकारं सततं परिशीलयन्तीत्यर्थः । 'ताच्छील्ये' किम् । मातुरनुहरति । 'किरतेर्हर्षजीविकाकुलायकरणेष्विति वाच्यम्' (९०७) । हर्षादयो विषयाः । तत्र हर्षो वक्षेपस्य कारणम् । इतरे फले ।

२६८८ । अपाच्चतुष्पाच्छकुनिष्वालेखने । (६-१-४२)

अपात्किरतेः सुट् स्यात् । 'सुडपि हर्षादिष्वेव वक्तव्यः’ (वा ३७०६) । अपस्किरते वृषो हृष्टः । कुक्कुटो भक्षार्थी । श्वा आश्रयार्थी च । 'हर्षादिषु' इति किम् । अपकिरति कुसुमम् । इह तङ्सुटौ न । हर्षादिमात्रविवक्षायां


कथमिति ॥ भूभृता पति किमु न नाथसे । न याचसे इत्यर्थ । आशिपः अप्रतीतेः कथमात्मनेपदमित्यर्थ । नाधसे इति पाठ्यमिति ॥ तवर्गचतुर्थान्तोऽयम् । 'आशिपि नाथः' इति नियमस्तु तवर्गद्वितीयान्तस्यैवेति भाव । 'हरतेर्गतताच्छील्ये' इति वार्तिकम् । आत्मनेपदमिति शेप । गतं प्रकारः इति ॥ वृत्तमित्यर्थ. । ताच्छील्य स्वभावानुसरणम् । गति ताच्छील्यमिति यावत् । गतेति पाठे भावे क्त | पैतृकमश्वाः इति ॥ पैतृक वृत्त अश्वाः स्वभावादनुसरन्तीत्यर्थः । मातृकं गावः इति ॥ अनुहरन्ते इत्यनुषज्यते । मातुरनुहरतीति ॥ अनुकरोतीत्यर्थः । अत्र सादृश्यमात्र विवक्षित, न तु गतिताच्छील्यमिति भावः । किरतेरिति वार्तिकम् । हर्षः प्रमोद. । जीविका जीवनोपायभक्षणम् । कुलायकरण आश्रयसम्पत्ति. एषु कॄधातोरात्मनेपदमित्यर्थः । ननु कॄधातोर्विक्षेपार्थकस्य कथमेषु वृत्तिरित्यत आह । हर्षादयो विषयाः इति ॥ धात्वर्थत्वाभावेऽपि पदान्तरसमभिव्याहारगम्या इत्यर्थ । तत्रेति ॥ तेषु हर्षादिष्वित्यर्थ. । कारणमिति ॥ तथाच हर्षमूलकत्व विक्षेपस्य लभ्यते इति भावः । इतरे इति ॥ जीविकाकुलायकरणे विक्षेपस्य साध्ये इति लभ्येते । हर्षादीनामेवंविधविषयत्वे सत्येवात्मनेपदमिति फलितम् । भाष्ये तथैवोदाहृतत्वादिति भावः । अपाच्चतुष्पात् ॥ 'सुट्कात्पूर्वः' इत्यधिकृतम् । 'किरतौ लवने' इत्यतः किरतावित्यनुवर्तते । तदाह । अपात् किरतेस्सुट् स्यादिति ॥ चतुष्पात्सु शकुनिषु च गम्येष्वित्यपि ज्ञेयम् । आलेखनङ्खननम् । सुडपि हर्षादिष्वेवेति वार्तिकम् । अपस्किरते वृषो हृष्टः इति ॥ हर्षाद्भूमि लिखन् धूल्यादि विक्षिपतीत्यर्थः । कुक्कुटो भक्षार्थीति ॥ अपस्किरते इत्यनुषज्यते । श्वा आश्रयार्थीति ॥ अपस्किरते इत्यनुषज्यते । अपकिरति कुसुममिति ॥ वृषादिरिति शेषः । ह्रियमाणो वृषादिः पादै. कुसुममवकिरतीत्यर्थः । अत्र हर्षाद्यभावान्नात्मनेपदम् । नापि सुट् । तदाह । इह तङ्सुटौ नेति ॥ ननु अपस्किरते वृषो हृष्ट इत्याद्युदाहरणत्रये यदि