पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/१७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ अथ तिङन्तप्रत्ययमालाप्रकरणम् ॥

कण्डूयतेः सन् । 'सन्यङोः' (सू २३९५) इति प्रथमस्यैकाचो द्वित्वे प्राप्ते 'कण्ड्वादेस्तृतीयस्येति वाच्यम्' (वा ३४०४) । कण्डूयियिषति । क्यजन्तात्सन् । 'यथेष्टं नामधातुषु' (वा ३४०६) । आद्यानां त्रयाणामन्यतमस्य द्वित्वमित्यर्थः । अजादेस्त्वाद्येतरस्य । पुपुत्रीयिषति-पुतित्रीयिषति-पुत्रीयियिषति । अशिश्वीयिषति-अश्वीयियिषति । नदराणां संयुक्तानामचः परस्यैव द्वित्वनिषेधः । इन्द्रीयतेः सन् । द्रीशब्दयिशब्दयोरन्यतरस्य द्वित्वम् । इन्दिद्रीयिषति-इन्द्रीयियिषति । चिचन्द्रीयिषति-चन्दिद्रीयिषति-चन्द्रीयियिषति-प्रियमाख्यातुमाचक्षाणं प्रेरयितुं वेच्छति । पिप्रापयिषति-प्रापिपयिषति


अथ प्रत्ययमाला वक्ष्यन्नाह । कण्डूयतेस्सन्निति ॥ 'धातोः कर्मणः' इत्यनेनेति भाव.। प्रथमस्यैकाचः इति ॥ 'अजादेर्द्वितीयस्य' इति द्वित्वे प्राप्ते इत्यपि ज्ञेयम् । कण्ड्वादेस्तृतीयस्येति ॥ एकाचो द्वित्वमिति शेष । कण्ड्वादेरित्यनन्तर यगन्तस्येति शेष । केवलकण्ड्वादिषु तृतीयैकाचोऽभावात् । कण्डूयियिषतीति ॥ कण्डूयेति यगन्तात् सनि इटि अतो लोप.। क्यजन्तात्सन्निति ॥ उदाह्रियते इति शेषः । यिस् इति तृतीयस्यैकाचो द्वित्वम् । असु उपतापे कण्ड्वादिः । असूयियिषति । अजादेस्तृतीयस्य एकाचो द्वित्वम् । यथेष्टन्नामधातुष्वित्यपि वार्तिकम् । नाम प्रातिपदिक तद्धटितधातुष्वित्यर्थः । आद्यानां त्रयाणामिति ॥ अजादेस्त्वाद्येतरस्येति ॥ अजादेरित्यनुवृत्त्या आदिभूतादच परेषामेकाचां यथेष्टमिति लाभादितिभावः । नदराणाणामिति ॥ तेषां मध्ये आदिभूतादच.परस्यैवेत्यर्थ. । इन्द्रीयतेस्सन्निति ॥ इन्द्रशब्दात् क्यजन्तात्सन्नित्यर्थः । द्रीशब्दयिशब्दयोरिति ॥ नकारस्य आदिभूतादचः परत्वान्न द्वित्वम् । दकारस्य तु आदिभूतादच. परत्वाभावान्न द्वित्वनिषेध इति भावः । चिचन्द्रीयियिषतीति ॥ चन्द्रीयतेस्सनि प्रथमस्यैकाचो द्वित्वम् । चन्दिद्रीयिषतीति ॥ द्वितीयस्यैकाचो द्वित्व दकारस्य । 'नन्द्राः' इति नकारस्य न द्वित्वमिति माधवः । आदिभूतादचः परेषान्नदराणां न द्वित्वमित्येव भाष्यसम्मतम् । अत्र नकारस्यापि न द्वित्वमित्येव युक्तम् । चन्द्रीयियिषतीति ॥ तृतीयस्यैकाचो द्वित्वम् । प्रियमिति ॥ प्रियमाख्यातुमिच्छतीत्यर्थे 'तत्करोति तदाचष्टे' इति ण्यन्तात्सनि इटि णाविष्ठवत्त्वात्प्रियशब्दस्य 'प्रियस्थिर' इति प्रादेशे वृद्धौपुकि णिचो गुणायादेशयोष्षत्वे प्रापयिषेत्येव सन्नन्तम् । प्रियमाचक्षाण प्रेरयितुमिच्छतीत्यर्थे तु प्रापि इति ण्यन्तादुक्ताद्धेतुमण्णौ तदन्तात् सनि इटि द्वितीय णिचमाश्रित्य प्रथमणिचो लोपे द्वितीयणिचो गुणायादेशयोः प्रापयिषेत्येव सन्नन्तम् । तत्र यथेष्टन्नामधातुष्वित्याद्यानान्त्रयाणामेकाचामेकैकस्य द्वित्वेऽपि