पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/१७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
३९३
बालमनोरमा ।

साधयति । प्रशस्यं प्रशस्यति । इह श्रज्यौ न, उपसर्गस्य पृथक्कृतेः । वृद्धं ज्यापयति । प्रियं प्रापयति। स्थिरं स्थापयति । स्फिरं स्फापयति । उरुं वरयति--वारयति । बहुलं बंहयति । गुरुं गरयति । वृद्धं वर्षयति । तृप्रं त्रपयति । दीर्घं द्राघयति । बृन्दारकं बृन्दयति ।

इति तिङन्तनामधातुप्रकरणम् ।


॥ अथ तिङन्तकण्ड्वादिप्रकरणम् ॥


२६७८ ॥ कण्ड्वादिभ्यो थक् । (३-१-२७)

एभ्यो धातुभ्यो नित्यं यक्स्यात्स्वार्थे । 'धातुभ्यः' किम् । प्रातिपदिकेभ्यो मा भूत् । द्विधा हि कण्ड्वादयः ,धातवः प्रातिपदिकानि च ।

अन्तिकशब्दस्य णौ नेदादेशः । अन्तिकबाढयोर्नेदसाधावित्युक्त्तेः । साधयतीति ॥ बाढशब्दस्य णौ साधादेशः । इहेति ॥ प्रशस्ययतत्यित्र 'प्रशस्यस्य श्र.' 'ज्यच' इति श्रज्यौ नेत्यर्थः । कुत इत्यत आह । उपसर्गस्येति ॥ तत्पृथक्करणे सति विशिष्टस्य स्थानिनोऽभावान्नादेशाविति भावः । वृद्धं ज्यापयतीति ॥ वृद्धस्य चेति वृद्धशब्दस्य ज्यादेशे वृद्धौ पुगिति भाव. । 'प्रियस्थिर' इति सूत्रक्रमेणोदाहरति । प्रियम्प्रापयतीति ॥ प्रियशब्दस्य प्रादेशे वृद्धि पुक् । स्थापयतीति ॥ स्थिरशब्दस्य स्थादेशे वृद्धिपुकौ । वरयति-वारयतीति ॥ उरुशब्दस्य वर् । संज्ञापूर्वकविधेरनित्यत्वादुपधावृद्धिविकल्प इति माधव । बंहयतीति ॥ बहुलस्य बहादेश. । गरयतीति ॥ गुरोः गर् । वृद्धं वर्षयतीति ॥ वृद्धस्य वर्षादेशः । वृद्धस्य चेति ज्यादेशेन विकल्प्यते । त्रपयतीति ॥ तृप्रस्य त्रप् आदेशः । अदुपधः । संज्ञापूर्वकत्वान्न वृद्धिः । गरयतीत्यादिवत् । त्रापयतीति क्वचित्पाठ. । द्राघयतीति ॥ दीर्घस्य द्राघादेशः । बृन्दयतीति ॥ बृन्दारकस्य बृन्दादेशः ॥

इति श्रीसिद्धान्तकौमुदीव्याख्यायाम्बालमनोरमायां

नामधातुप्रक्रिया समाप्ता ।


अथ कण्ड्वादिप्रक्रिया निरूप्यन्ते ॥ कण्ड्वादिभ्यो यक् । धातुभ्यः इति ॥ 'धातोरेकाचः' इत्यतस्तदनुवृत्तेरिति भावः । नित्यमिति ॥ आधृषाद्वेति वाग्रहणन्तु निवृत्तमिति भावः । अन्यथा कण्ड्वतीत्याद्यपि स्यादिति भावः । द्विधा हीति ॥ एतच्च भाष्ये स्पष्टम् । तेन