पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/१७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३९२
[नामधातु
सिद्धान्तकौमुदीसहिता

असिस्वत् । बहून्भावयति । बहयतीत्यन्ये । स्रग्विणं स्रजयति । संज्ञापूर्वकत्वान्न वृद्धिः । श्रीमतीं श्रीमन्तं वा श्रययति । अशिश्रयत् । पयस्विनीं पयसयति । इह टिलोपो न । तदपवादस्य लुकः प्रवृत्तत्वात् । स्थूलं स्थवयति । दूरं दवयति । कथं तर्हि 'दूरयत्यवनते विवस्वति' इति । दूरमतति अयते वा दूरात् , दूरातं कुर्वतीत्यर्थः । युवानं यवयति-कनयति । 'युवाल्पयोः-' (सू २०१९) इति वा कन् । अन्तिकं नेदयति । बाढं


अजादेशत्वादिति भावः । असिस्वदिति ॥ अर्लोपस्य अजादेशत्वन्नेति मते द्वित्वे कार्ये णौ टिलोपस्य निषेधाभावात् टिलोपे कृते णिचा सह स्विशब्दस्य द्वित्वमिति भाव । बहूनिति ॥ बहुशब्दाण्णिचि णाविष्ठवदित्यतिदेशात् 'बहोर्लोपो भूच बहो' इति बहोर्भूभावः । इष्ठस्य यिट्चेति यिडागमस्तु न । णाविष्ठवदिति सप्तम्या इष्ठनि परे दृष्टस्यैव कार्यस्यातिदेशादिति भावः । बहयतीति ॥ यिडभावे तत्सन्नियोगशिष्टस्य भूभावस्याप्यभावादिति भावः । सृजयतीति ॥ इष्ठवत्त्वात् 'विन्मतो.' इति लुक् । नचाजादी गुणवचनादेवेति इष्ठन्प्रत्ययः स्रग्विन्शब्दात् दुर्लभ इति इष्ठवत्त्वमत्र कथमिति शङ्क्यम् । 'विन्मतो.' इति लुग्विधानेन स्रग्विन्शब्दादिष्ठवत्त्वसिद्धेरिति भावः । उपधावृद्धिमाशङ्क्य आह । संज्ञापूर्वेकत्वान्न वृद्धिरिति ॥ णाविष्ठवदित्यनेनातिदेशेन विनो लुकस्सत्वादङ्गवृत्तपरिभाषया न वृद्धिरिति कैयटः । श्रीमतीमिति ॥ श्रीमतीशब्दाण्णिचि णाविष्ठवदित्यतिदेशेन 'भस्याढे' इति पुवत्त्वे 'विन्मतोः' इति मतो लुकि रेफादिकारस्य वृध्द्यायादेशयो श्रायि इत्यस्मात् लडादीति भावः । आशिश्रयदिति ॥ णावच आदेशो नेति वृध्द्यायादेशयो प्रागेव श्रीशब्दस्य द्वित्वे उत्तरखण्डे वृध्द्यायादेशयोः कृतयोरुपधाह्रस्व इति माधवः । मतुपो लुकि अकारस्यापि लोपसत्त्वेन अग्लोपित्वान्नोपधाह्रस्वः इत्यन्ये । पयस्विनीमिति ॥ णिचि इष्ठवत्त्वाद्विन्मतोरिति मतुपो लुगिति भावः । पयसयतीत्यत्र इष्ठवत्त्वात् टिलोपमाशङ्क्य आह । इह टिलोपो नेति ॥ कुत इत्यत आह । तदपवादस्येति ॥ न च टिलोपम्बाधित्वा मतुपो लुकि कृते पयसष्टेर्लोपः कुतो न स्यादिति वाच्यम् । सत्यपि सम्भवे बाधनमिति न्यायेन पयसष्टिलोपस्यापि मतुपो लुका बाधात् । स्थवयतीति ॥ स्थूलशब्दात् णिचि इष्ठवत्त्वात् स्थूलदूरेति स्थूलशब्दस्य यणादेर्लोपे ऊकारस्य गुणे अवादेशे स्थवि इत्यस्माल्लडादीति भावः । गुणे ओकारस्याचो ञिणितीति वृद्धिस्तु न शङ्क्यम् । अङ्गकार्ये कृते पुनरङ्गकार्यस्याप्रवृत्तेः । दवयतीति ॥ पूर्ववद्यणादिलोपो गुणश्च । कथन्तर्हीति ॥ स्थूलदूरेति यणादिलोपस्य टिलोपापवादत्वादिति भाव. । दूरमततीति ॥ 'अत सातत्यगमने' इति धातोः 'अन्येभ्योऽपि दृश्यते' इति क्विपि दूरादिति रूपम् । अय गतावित्यस्मात् क्विपि 'लोपो व्योः' इति यलोपे 'ह्रस्वस्य पिति' इति तुकि दूरादित्येव रूपम् । तस्माण्णौ टिलोपे दूरि इति ण्यन्तात् शतृप्रत्यये शपि इकारस्य गुणे अयादेशे दूरयच्छब्दस्य दूरयतीति सप्तम्यन्तमिति भावः । तदाह । दूरातं कुर्वतीत्यर्थः इति ॥ कुर्वतीति सप्तम्यन्तम् । यवयतीति ॥ युवन्शब्दात् णौ स्थूलदूरेति वनो यणादेर्लोप. । पूर्वस्य उकारस्य गुणे अवादेशः । यवि इत्यस्माल्लडादि । कनयतीति ॥ युवन्शब्दस्य कनादेशपक्षे रूपम् । तदाह । युवाल्पयोरिति ॥ नेदयतीति ॥