पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/१६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
३७७
बालमनोरमा ।

वयति । विवाय । विव्यतुः । अवयीत्-अवायीत् । श्रीरिव श्रयति । शिश्राय । शिश्रियतुः । पितेव पितरति । आशिषि रिङ् । पित्रियात् । भूरिव भवति । अत्र 'गातिस्था–' (सू २२२३) इति 'भुवो वुक्--' (सू २१७४) इति 'भवतेः-' (सू २१८१) इति च न भवति । अभिव्यत्क्तत्वेन धातुपाठस्थस्यैव तत्र ग्रहणात् । अभावीत् । बुभाव । दुरिव द्रवति । 'णिश्रि--' (सू २३१२) इति चङ् न । अद्रावीत् ।

२६६६ । अनुनासिकस्य क्विझलोः क्ङिति । (६-४-१५)

अनुनासिकान्तस्योपधाया दीर्घः स्यात्क्वौ झलादौ च क्ङिति । इदमिवाचरति इदामति । राजेव राजानति । पन्था इव पथीनति । मथीनति । ऋभुक्षीणति । द्यौरिव देवतीति माधवः । अत्र ऊठि द्यवतीत्युचितम् । क इव कति । 'चकौ' इति हरदत्तः । माधवस्तु 'ण्यल्लोपौ' इति वचनाण्णलि


शब्देन्दुशेखरे प्रपञ्चितम् । विरिवेति ॥ वि पक्षी स इवेत्यर्थः । अभिव्यक्तत्वेनेति ॥ अभावीदिति ॥ इह 'गातिस्था' इति सिचो न लुक् । बुभावेति ॥ इह न बुक् । अभ्यासस्य अत्त्वञ्च न । चङ् नेति ॥ 'णिश्रि' इति सूत्रे द्रुग्रहणेन धातुपाठस्थस्यैव ग्रहणादिति भावः । अनुनासिकस्य ॥ अङ्गस्येत्यधिकृतमनुनासिकेन विशेष्यते । तदन्तविधिः । 'नोपधायाः' इत्यत उपधाया इति 'ढ्रलोपे' इत्यतो दीर्घ इति चानुवर्तते । तदाह । अनुनासिकान्तस्येत्यादिना ॥ इदामतीति ॥ 'हलन्तेभ्यः आचारक्विप् नास्ति' इति 'ह्रस्वनद्याप' इति सूत्रभाष्ये स्पष्टमिति शब्देन्दुशेखरे स्थितम् । पथीनतीति ॥ पथिन्शब्दात् क्विपि अनुनासिकस्येति इकारस्य दीर्घः । इदन्तु माधवानुरोधेन । क्विबभ्युपगमे तिपि पथेनतीत्येव युक्तम् । 'इन्हन्' इति नियमेन दीर्घप्राप्तेः । नच नियमस्य सजातीयापेक्षत्वात् सुबानन्तर्ये एवायन्नियमो नान्यत्रेति वाच्यम् । तथा सति वृत्रघ्नः स्त्री वृत्रघ्नीत्यत्रापि अल्लोप बाधित्वा अन्तरङ्गत्वात् 'अनुनासिकस्य' इत्युपधादीर्घापत्तेरित्याहुः । देवतीतीति ॥ दिव्शब्दादाचारक्विबन्तात् शपि लघूपधगुणः । 'नः क्ये' इति नियमेन अपदान्तत्वात् 'दिव उत्' इत्युत्त्वन्नेति भावः । अत्र ऊठीति ॥ दिव्शब्दात् क्विपि 'च्छ्वो' इति वकारस्य ऊठि कृते लघूपधगुण बाधित्वा परत्वादिकारस्य यणि द्यूशब्दात् शपि ऊकारस्य गुणे अवादेशे च द्यवतीति रूपमुचितमित्यर्थः । चकाविति ॥ कशब्दात् क्विबन्ताल्लिटि णलि द्वित्वे चुत्वे चक अ इति स्थिते ककारादकारस्य अतो लोपात्परत्वाद्वृद्धौ आकारे 'आत औ णलः' इत्यौत्वे वृद्धिरेकादेश इति भावः । माधवस्त्विति ॥ चक अ इति स्थिते पूर्वविप्रतिषेधाद्वृद्धि बाधित्वा ककारादकारस्य अतो लोपे कृते णलोऽकारेण सह चक इति रूपमित्यर्थः । नचैव सति अ इवाचरति अति । औ । अतु इत्यत्रापि लिटि 'अत आदेः' इति दीर्घ बाधित्वा अतो लोपः स्यादिति वाच्यम् । ण्यल्लोपाविति पूर्वविप्रतिषेधलभ्यः 'अतो लोप.' सन्निहितमेव 'अकृत्सार्व' इति दीर्घ बाधते । 'नतु