पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/१६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
३७५
बालमनोरमा ।

त ङ् नेति तूचितम् । । 'सर्वप्रातिपदिकेभ्यः क्विब्वा वक्तव्यः' (वा १७२२) । पूर्ववार्तिकं तु अनुबन्धासङ्गार्थं तत्र क्विबनूद्यते । प्रातिपदिकग्रहणादिह सुप इति न सम्बध्यते । तेन पदकार्यं न । कृष्ण इवाचरति कृष्णति । 'अतो गुणे' (सू १९१) इति शपा सह पररूपम् । अ इवाचरति अति । अतः । अन्ति । प्रत्ययग्रहणमपनीय अनेकाच इत्युक्तेर्नाम् । औ । अतुः । उः । द्वित्वम् । 'अतो गुणे' (सू १९१) 'अत आदेः' (सू २२४८) इति दीर्घः णल ।


उपसर्गान्तरेति ॥ प्रगल्भानुगल्भादिशब्दादित्यर्थ । क्यङेवेति ॥ न तु क्विबित्यर्थ । माधवादय. इत्यस्वरसोद्भावनम् । तद्बीजमाह । तङ् नेति तूचितमिति ॥ केवलादुपसर्गान्तरविशिष्टाच्च गल्भशब्दात् अनेन क्विबभावेऽपि 'सर्वप्रातिपदिकेभ्य' इति वार्तिकेन क्विप् निर्वाधः । परन्तु अवपूर्वत्व एवानुबन्धासञ्जनादात्मनेपदमेव तत्र नेति वक्तुमुचितमित्यर्थ. । सर्वप्रातिपदिकेभ्य: इति ॥ आचारे इति शेषः । नन्वनेनैव वार्तिकेन सिद्धे 'आचारेऽवगल्भ' इति वार्तिक व्यर्थमित्यत आह । पूर्ववार्तिकान्त्विति ॥ अन्त्यवर्णस्य इत्संज्ञासिध्द्यर्थमित्यर्थ.। तर्हि तत्र क्विब्ग्रहण व्यर्थमित्यत आह । तत्र क्विबनूद्यते इति ॥ तत्सन्नियोगेनानुबन्धासङ्गार्थमित्यर्थ । पदकार्यं नेति ॥ राजानतीत्यादौ नलोपादिकन्नेत्यर्थः । अन्यथा अन्तर्वर्तिविभक्त्या पदत्वान्नलोपादिक स्यादिति भाव । पररूपमिति ॥ कृष्णशब्दात् क्विबन्ताल्लडादौ शपि 'अतो गुणे' इति पररूपमित्यर्थः । कृष्णाञ्चकार । कृष्णिता । कृष्णिष्यति । कृष्णतु । अकृष्णत् । कृष्णेत् । कृष्णायात् । अतो लोपात्परत्वात् 'अकृत्सार्व' इति दीर्घः । विशेषविहितत्वादतो लोप इत्यन्ये । अ इवेति ॥ अ विष्णु । स इवेत्यर्थ. । अतीति ॥ शपा पररूपम् । असि । अथ । अथ । आमि । आव । आम. । क्विप्प्रत्ययान्तत्वाल्लिटि 'कास्प्रत्ययात्' इत्याम्प्रत्ययमाशङ्क्य आह । प्रत्ययग्रहणमपनीयेति ॥ औ । अतु । उ । इति सिद्धरूपप्रदर्शनम् । तत्र प्रक्रियान्दर्शयति । द्वित्वमिति ॥ णलि 'द्विर्वचनेऽचि' इति लोपस्य निषेध इति भाव । अतो गुणे इति ॥ द्वित्वे कृते अ अ अ इति स्थिते अन्तरङ्गत्वादतो लोप बाधित्वा पररूपमिति भाव । अत आदेरिति ॥ नच परत्वान्नित्यत्वादपवादत्वाच्च 'अतो गुणे' इत्यस्मात्प्राक् 'अत आदेः' इत्यस्य प्रवृत्तिरिति वाच्यम् । तस्य बहिरङ्गत्वात् । 'अत आदेः' इत्यस्यापवादत्वेऽपि आनर्देत्यत्र हलादिशषात्प्रागेव परत्वात् 'अत आदेः' इत्यस्य चरितार्थत्वेन बाधकत्वासम्भवात् । 'अपवादोऽपि यद्यन्यत्र चरितार्थस्तर्ह्यन्तरङ्गेण बाध्यते' इत्युक्ते इत्यन्यत्र विस्तरः । यद्यप्यत्र प्रक्रियाव्युत्क्रमे फलविशेषो नास्ति । तथापि न्याय्यत्वादेवमुक्तम् । णल औ इति ॥ पररूपे


१ “ अनेकाज्ग्रहण चुलुम्पाद्यर्थम् ’ इतिवत् एकाज्व्यावृत्त्यर्थम् इत्यनुक्त्या प्रत्ययान्तैकाज्भ्योऽप्याम् भवत्येव-इति नागेशसिद्धान्तः ।